SearchBrowseAboutContactDonate
Page Preview
Page 1517
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१४०२] भाष्यं [२२७...] (४०) प्रत सूत्रांक एएसामनपरेऽसज्झाए जो करेह सजझायं । सो आणाअणवत्थं मिच्छत्त विराहणं पाये ॥१४०२॥ व्याख्या-निगसिद्धा ॥ १४०२ ॥ 'असज्झाइयं तु दुविहं' इत्यादिमूलद्वारगाथायां परसमुत्थमस्वाध्यायिकद्वार सप्रपञ्चं गतं, इदानीमात्मसमुस्थास्वाध्यायिकद्वारावयवार्थप्रतिपादनायाह|आपसमुत्थमसज्झाइयं तु एगविध होइ दुविहं वा । एगविहं समणाणं दविहं पुण होइ समणीणं ॥१४०३।। | व्याख्या पूर्वार्द्ध कण्ठ, पश्चाईव्याख्या त्वियं-ऐगविहं समणाणं तच व्रणे भवति, समणीर्ण दुविहन्त्रणे फतुसंभवे चेति गाथार्थः ।। १४०३ ॥ एवं व्रणे विधानधोयंमि उ निप्पगले बंधा तिनेच हुँति उकोसं । परिगलमाणे जयणा दुविहमि य होइ कायब्वा ॥ १४०४॥ द्रा व्याख्या-पढम चिय वणो हत्थसय बाहिं धोवित्तु निप्पगलो कओ, ततो परिगलते तिण्णि बंधा जाव उकोसेणं गालंतो वाएइ, तत्थ जयणा वक्खमाणलक्खणा, 'दुविह'मिति दुविहं वणसंभवं उउयं च । दुविहेऽषि एवं पगजयणा कायथा ॥ १४०४॥ समणो उ वणिब्द भगंदरिब्व बंधं करित वाएड । तहवि गलते छारं दाउं दो तिनि बंधा उ ॥ १४०५ ॥ । [सू.] दीप अनुक्रम [२९] एकविध श्रमणानां तपणे भवति, श्रमणीनां दिविध । एवं मणे विधान-प्रथममेव अणो दखतात् बहिः प्रक्षाल्य निष्प्रगतः कृतः, ततः परिगति प्रयो बन्धाः बाबुकोन गलनान्वितो वाचयति, तत्र यतना अपमाणलक्षणा, द्विविध बणसंभवमातवंग, विविधेऽप्येवं पहकयतना करीया, # मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1516~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy