SearchBrowseAboutContactDonate
Page Preview
Page 1469
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३२७] भाष्यं [२१५...], (४०) प्रत सूत्रांक [सू.] हजचिरं कालं 'सर्च'ति भावओ ठाणभासादि परिहरिजइ इति गाथासमुदायार्थः ॥ १३२७ ॥ अवयवार्थ तु भाष्यकार: स्वयमेव व्याचष्टे, इह पञ्चविधासम्झाइयस्स, तं कह परिहरियषमिति !, तप्पसाहगो इमो दिढतोदुग्गाइतोसियनिवो पंचण्हं देह इच्छियपयारं । गहिए य देइ मुल्लं जणस्स आहारवस्थाई ॥१३२८॥ | व्याख्या-एगस्स रण्णो पंच पुरिसा, ते बहुसमरलद्धविजया, अण्णया तेहिं अञ्चंतषिसमं दुग्गं गहियं, तेर्सि तुट्ठो राया इच्छिय नगरे पयारं देइ, जं ते किंचि असणाइ वा वधाइगं च जणस्स गिहति तस्स वेयणय सर्व राया पय-12 च्छइ इति गाथार्थः ॥ १३२८ ॥ इकेण तोसियतरोगिहमगिहे तस्स सबहिं वियरे। रत्थाईसुचउण्हं एवं परमं तु सव्वस्थ ॥ १३२९ ॥ PI व्याख्या-तेसिं पंचण्डं पुरिसाणं एगेण तोसिययरो तस्स गिहावणद्वाणेसु सवरथ इच्छियपयारं पयच्छइ, जो एते |दिण्णपयारे आसाएजा तस्स राया दंड करेइ, एस दिहतो, इमो उवसंहारो-जहा पंच पुरिसा तहा पंचविहासज्झाइयं, जहा सो एगो अन्भहिततरो पुरिसो एवं पढम संजमोवघाइयं सर्व तत्थ ठाणासणादि, तंमि बट्टमाणे ण सज्झाओ नेव यावन्त कार्य (वा पतति) सर्वमिति भावतः स्थानमाचादि परिहियते । इह पञ्चविधास्वाध्यापिकस, सत् कथं परिहर्गम्यमिति , सध्यसाधकोऽयं दृष्टान्तः-एकस्य राज्ञः पत्र पुरुषाः, ते बटुसमरलब्धविजयाः, अन्पदा तैरत्वन्तविपमो दुर्गो गृहीतः, तेभ्वसाटो राजा ईप्सितं नगरे प्रचार ददाति, यचे किनिदशनादि या वचाविक वा जनस्य गृहन्ति तस्य वेतनं सर्व राजा प्रयच्छति । तेषां पन्जानां पुरुषाणामेकेन तोपिरातः, तम गृहापणस्थानेषु सर्वप्सितं प्रचार प्रयच्छति, व एनाभू दत्तप्रचारान् आशातयेत् तस्य राजा वदं करोति, पुष हटान्तोऽयमुपसंहार:-यथा पत्र पुरुषास्तधा पञ्चविधास्वाध्याथिक, यथा स एकोऽयधिकतरः पुरुष एवं प्रथम संयमोषपाति सवै तत्र स्थानासनादि, तस्मिन् वर्तमाने न स्वाध्यायो नैव ASSAMASTI दीप अनुक्रम [२९] ~14684
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy