SearchBrowseAboutContactDonate
Page Preview
Page 1467
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [स्.-] दीप अनुक्रम [२९] आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययन [४] मूलं [स्] / [गाथा-], निर्बुक्तिः [ ९३२३] भाष्यं [ २१५...], तत्थ दिहंतो, घोसणयमिच्छ इत्यादेर्गाथाशकलस्यार्थः कथानकादवसेय इति गाथासमुदायार्थः, अधुना गाथापश्चार्थाव|यवार्थप्रतिपादनायाह मिच्छभयघोसण निवे हियसेसा ले उ दंडिया रण्णा । एवं दुहओ दंडो सुरपच्छिते इह परे य ।। १३२४ ॥ व्याख्या - खिइपइडियं णयरं जियसत्तू राया, तेण सविसए घोसावियं जहा मेच्छो राया आगच्छइ, तो गामकूलगयराणि मोत्तुं समासन्ने दुग्गे ठायह, मा विणस्सिहिह, जे ठिया रण्णो वयणेण दुग्गादिसु ते ण विणड़ा, जे पुण ण ठिया ते मिच्छया (पाई) हि विलुत्ता, ते पुणो रण्णा आणाभंगो मम कओत्ति जंपि कंपि हियसेस तंपि दंडिया, एवमसज्झाए सज्झायं करेंतस्स उभओ दंडो, सुरत्ति देवया पछलड़ पच्छित्तेत्ति-पायच्छित्तं च पावइ 'इह'त्ति इहलोए 'परे'त्ति परलोए णाणादि विफलति गाथार्थः ॥ १३२४ ।। ( १९५०० ) इमो दितोवणओ राया इह तिस्थयरो जाणवया साहू घोसणं सुतं । मेच्छो य असज्झाओ रणधणाई च नाणाई ॥ १३२५ ।। व्याख्या- जहा राया तहा तित्थयरो, जहा जाणवया तहा साहू, जहा घोसणं तहा सुत्तं- असज्झाइए सज्झायपडि 5 तत्र दृष्टान्तः । क्षितिप्रतिष्ठितं नगरं जितशत्रू राजा, तेन स्वविषये घोषितं यथा म्लेच्छो राजा आगच्छति ततो ग्रामकुलनगरादीनि मुक्तवा समासचे दुर्गे तिष्ठत मा विनङ्गत ये स्थिता राज्ञो वचनेन दुर्गादिषु तेन विनष्टाः ये पुनर्न स्थितास्ते म्लेच्छपतिभिर्विताः ते पुना राज्ञा आज्ञामो मम कृत इति यदपि किमपि इतशेषं तदपि दण्डिताः एवमस्वाध्यायिके स्वाध्यायं कुर्वत उभयतो दण्डः, सुर इति देवता प्रच्छति प्रायवित्तमिति प्रायश्रियं च प्राप्नोति, इहेति इहलोके पर इति परलोके ज्ञानादीनि बिफलानीति । अयं दृष्टान्तोपनयः यथा राजा तथा तीर्थंकरो यथा जानपदास्तथा साधवो यथा घोषर्ण तथा सूत्रं अस्वाध्यापिके स्वाध्यायप्रति ~ 1466 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy