________________
आगम
(४०)
ཝཡྻཱཡྻ
[स्.-]
अनुक्रम [२७]
आवश्यकहारिभदीया
॥७२७॥
आवश्यक- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः)
अध्ययन [ ४ ], मूलं [स्] / [गाथा-]
निर्मुक्तिः [ १३२०...] भष्यं [ २१२.....
ठाणे अच्छइ संथारो विदलकडमओ वा अहवा सेज्जा एव संथारओ तं पाएण संघट्टेइ, णाणुजाणावेइ-न खामेइ, भणियं च 'संघट्टेत्ताण कापणे' त्यादि ३०, 'चेड'त्ति सेहे राइणियस्स सेजाए संथारे वा चिट्ठित्ता वा निसिइत्ता वा तुय ट्टित्ता वा भवइ आसायणा सेहस्स ३१, 'उच्च'त्ति सेहे राइणियस्स उच्चासणं चिट्ठित्ता वा निसिहत्ता वा भवइ आसायणा सेहस्स ३२, 'समासणे यावित्ति सेहे राइणियस्स समासणं चिट्ठित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवइ आसायणा सेहस्सत्ति ३३ गाथात्रितयार्थः ॥ ॥ सूत्रो काशातनासम्बन्धाभिधित्सयाह सङ्ग्रहणिकारः
अवा-अरहंताणं आसायनादि सज्झाएँ किंचिणाहीये जा कंसमुद्दिद्वा तेत्तीसासायणा एया ॥ प्रतिक्रमणसङ्कणी समाप्ता ॥ व्याख्या -अथवा - अयमन्यः प्रकारः, 'अर्हतां' तीर्थकृतामाशातना, आदिशब्दात्सिद्धादिग्रहः यावत्स्वाध्याये किश्चिनाधीतं 'सज्झाए ण सज्झाइयंति वृत्तं भवइ,' एताः 'कण्ठसिद्धाः' निगदसिद्धा एवेत्यर्थः, त्रयस्त्रिंशदाशातना इति गाथार्थः ॥ साम्प्रतं सूत्रोक्ता एव त्रयस्त्रिंशत्याख्यायन्ते तत्र
१ स्थाने तिष्ठति संस्तारको द्विदलकाष्ठमयो वा, अथवा शय्येव संस्तारकः तं पादेन संघट्टपति नानुज्ञापयति-न क्षमयति, भणितं च 'कावेन संचि खेत्यादि ३०, स्थानेति शैक्षो रात्रिकस्य शय्यायां संखारके वा स्याता वा निषीदयिता वा त्वग्वर्त्तयिता वा भवल्याशातना शैक्षस्य ३१, उस इति शैक्षो विकासनात् उच्च आसने स्थाता निषीदयिता वा भवत्याशातना शैक्षस्य ३२, समासने चापीति शैक्षो राजिकासनस्य सम आसने स्थाता वा निषीदद्वित्ता वा स्वग्वर्त्तयिता वा भवत्याशातना भैक्षखेति ।
~ 1457 ~
४ प्रतिक्र
मणाध्य० २३ आशातनाः
॥७२७॥