SearchBrowseAboutContactDonate
Page Preview
Page 1441
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१३११...] भाष्यं [२०६], (४०) प्रत सूत्रांक -t5X [सू.] मायरं मा दुहेजह, जया बहिओ होइ तया अन्नाणं गावीणं दुद्धं पाएजह, तो गोबाला पडिसुर्णेति, सोवि उच्चत्तविसाणो खंधवसहो जाओ, राया पेच्छइ, सो जुद्धिकओ कओ, पुणो कालेण आगओ पेच्छइ महाकायं वसह पडएहिं घडिजतं, गोवे पुच्छइ-कहिं सो वसहोत्ति ?, तेहिं दाविओ, पेच्छंतो तओ विसपणो चिंतेतो संबुद्धो, तथा चाह भाष्यकार: सेयं सुजायं सुविभत्ससिंग, जो पासिया वसभं गोट्टमज्झे। रिद्धिं अरुद्धिं समुपेहिया णं, कलिंगरायावि समिक्ख धम्मं । २०७॥ (भा०)॥ गोटुंगणस्समझे टेक्कियसद्देण जस्स भज्जति। दित्तावि दरियवसहा सुतिक्खसिंगा सरीरेण ॥२०८॥ (भा०)। पोराणयगयदप्पो गलंतनयणो चलंतवसभोहो। सो चेव इमो वसहो पञ्यपरिघट्टणं सहइ ॥२०९॥ (भा०)॥ | गाथात्रयस्य व्याख्या-श्वेत-शुक्ल सुजातं-गर्भदोषविकलं (सुविभक्त ) शृङ्ख-विभागस्थसमशृङ्गं यं राजा दृष्ट्वाअभिसमीक्ष्य वृषभ-प्रतीतं गोष्ठमध्ये-गोकुलान्तः पुनश्च तेनैवानुमानेन ऋद्धिं-समृद्धिं सम्पदं विभूतिमित्यर्थः, तद्विपरीतां चाऋद्धिं च संप्रेक्ष्य-असारतयाऽऽलोच्य कलिङ्गा-जनपदास्तेषु राजा कलिङ्गराजा, असावपि समीक्ष्य धर्म-पर्यालोच्य धर्म सम्बुद्ध इति वाक्यशेषः। किं चिन्तयन् ?-'गोडंगणस्त मझें त्ति गोष्ठाङ्गणस्यान्तः ढेकितशब्दस्य यस्य भग्न मातरं मा दोग्ध, यदा वर्धितो भवेत् तदाऽभ्यासां गर्वा दुग्धं पाययेत, ततो गोपालाः प्रतिशृण्वन्ति, सोऽप्युनतमविषाणः स्वन्धवृषभो जातः, राजा प्रेक्षते, स युद्धीयः कृतः, पुनः कालेनागतः प्रेक्षते महाकार्य वृषभं महिषीयासैधंधमान, गोपान पृच्छति-कस तृषभ इति, तैईर्शितः, प्रेक्षमाणस्ततो विष. पणचिन्तयन् संबुद्धः।" समस्या प्र. 82-* दीप अनुक्रम [२६] -% KANA ~1440~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy