SearchBrowseAboutContactDonate
Page Preview
Page 1394
Loading...
Download File
Download File
Page Text
________________ आगम (४०) ཝམྦྷོཡྻ [स्.-] अनुक्रम [२६] आवश्यकहारिभ श्रीया ॥ ६९५|| आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [स्] / [गाथा-], निर्युक्तिः [ १२८४] भाष्यं [ २०६..... जाओ, एवं सुरं पाएहि, तीए भगिणी भणिया-तुमं मत्तिया एस अमत्तओ जं वा तं वा भणिहिसि, एयंपि पाएहि, सा पपाइया, सो नेच्छइ, अलाहि ममं तुमे, ताहे सो तीए अविओगं मग्गंतो चंदप्पभं सुरं पियइ, लोगो जाणाइ खीरंति, कोसाए सिरियस्स कहियं, राया सिरियं भणइ एरिसो मम हिओ तब पियाssसी, सिरिओ भणइ-सचं सामी !, एएण मत्तवालपण एवं अम्ह कथं, राया भणइ किं मज्जं पियइ ?, पियइ, कहं १, तो पेच्छ, सो रावलं गओ, तेणुप्पलं भावियं मनुस्सहत्थे दिण्णं, एवं वररुइस्स दिजाहि, इमाणि अण्णेसिं, सो अत्थाणीए पहाइओ, तं वररुइस्स दिन्नं, तेणुर्रिसघियं, भिंगारेण आगयं निच्छूढं, चाडवेज्जेण पायच्छित्तं से तत्तं तदयं पेज्जाविओ, मओ । थूलभद्दसामीवि संभूयविजयाणं सगासे घोराकारं तवं करेइ, विहरतो पाडलिपुत्तमागओ, तिष्णि अणगारा अभिग्गहं गिति - एगो सीहगुहाए, तं पेच्छतो सीहो उवसंतो, अण्णो सप्पवसहीए, सोवि दिट्ठीविसो उवसंतो, अण्णो कूत्रफलए, थूलभद्दो कोसाए घरं, सा . १ जातः, एवं सुरां पापय, तथा भगिनी भणिता त्वं मत्ता एषोऽमचो यद्वा तद्वा भणिष्यसि पुनमपि पायय, साप्रपायिता, स नेच्छति, अहं मम स्वयं तदा स तस्या अवियोगं मृगयमाणञ्चन्द्रप्रभां सुरां पिवति, लोको जानाति क्षीरमिति, कोशया श्रीयकाय कवितं, राजा श्रीयकं भणति ईशो मम हितस्तव पिताऽऽसीत्, श्रीयको भणति सत्यं स्वामिन्! एतेन पुनर्भवपायिना एतदस्माकं कृतं राजा भणति किं मयं पिवति ? पिवति कथं ?, सा प्रेक्ष, स राजकुलं गतः तेनोत्पलं भावितं मनुष्यहस्ते दत्तं एतत् वररुचये दद्याः, इमाम्यन्येभ्यः स भवान्यां मधावितः, तत् वररुवये दतं तेनाघ्रातं, कलोनाग समुद्री, चातुर्वैयेन प्रायसि तप्तं वपुः पावितः सृतः । स्थूलभद्रस्वाम्यपि संभूतिविजयानां सकाशे घोराकारं तपः करोति, विहरन् पाटलिपुत्रमागतः, योनगारा अभिग्रहं गृह्णन्ति एक: सिंहगुहा, तं प्रेक्षमाणः सिंह उपशान्तः अन्यः सर्पचसती, सोऽपि दृष्टिविष उपशान्तः अन्यः कूपफलके, स्थूलभद्रः कोशाया गुरे, सा. ४ प्रतिक्र मणाध्य० योगसं० ५ शिक्षायां कल्पक वंशे स्थूलभद्रदीक्षा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1393 ~ ।।६९५॥
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy