SearchBrowseAboutContactDonate
Page Preview
Page 1346
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [स्.-] दीप अनुक्रम [२६] आवश्यकहारिभ द्रीया ॥६७१।। आवश्यक- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [स्] / [गाथा-], निर्युक्तिः [ १२८४] भाष्यं [ २०६..... 'सेणिओ पुच्छिओ-भंभा, ताहे राया भणइ सेणियं एस ते तत्थ सारो भित्ति ?, सेणिओ भणइ-आमं, सो य रण्णो अच्चंत पिओ, तेण से णामं कथं भंभिसारोत्ति, सो रष्णो पिओ लक्खणजुत्तोत्ति, मा अष्णेहिं मारिज्जिहित्ति न किंचिवि देइ, सेसा कुमारा भडचडगरेण निंति, सेणिओ ते दहूण अधितिं करेति, सो तओ निष्फिडिओ वेण्णायडं गओ, जहा नमोकारे अधियत्त भोगऽदाणं निग्गम बिण्णायडे य कासवए । लाभ घरनयण नत्तुग धूया सुस्सूसिया दिण्णा ॥ १ ॥ पेसण आपुच्छणया पंडरकुङ्कुत्ति गमणमभिसेओ । दोहल णाम णिरुती कहं पिया मेति रायगिहे ॥ २ ॥ आगमणऽमच्चमम्गण खुडुग छगणे य कस्स तं ? तुझं कहणं माऊआणण विभूषणा वारणा माऊ ॥ ३ ॥ तं च सेणियं उज्जेणिओ पज्जोओ रोहओ जाइ, सो य उइण्णो, सेणिओ बीहेर, अभओ भणइ मा संकह, नासेमि से वायंति, तेण खंधावारणिवेस जाणपण भूमीगया दिणारा लोहसंघाडएस निक्खाया दंडवासत्थाणेसु, सो आगओ रोहइ, जुज्झिया कईवि दिवसे, - श्रेणिकः पृष्टः- भम्भा, तदा राजा भणति श्रेणिक-एष ते सारो भम्भेति ?, श्रेणिको भणति ओम् स च राशोऽयन्तप्रियः तेन तस्य नाम कृतं अम्भसार इति, स राज्ञः प्रियो लक्षणयुक्त इति मा अन्यैर्मारीति न किचिदपि ददाति शेषाः कुमारा भटसमूहेन निर्गच्छन्ति श्रेणिकस्तान दृष्ट करोति स ततः निर्गतो पेटं गतः, यथा नमस्कारे अभीतिर्भोगादानं निर्गमो बैवातटे च लेखहार: लाभो गृहनयनं नसा दुहिता शुश्रूषिका दत्ता ॥ १ ॥ प्रेषणं पृच्छा पाण्डुरकुब्वा इति गमनमभिषेकः । दौहृदः नाम निरुक्तिः क पिता मे इति राजगृहे ॥ २ ॥ आगमनं अमात्यमार्गणं मुद्रिका गोमयं च कस्प स्वं ? तव कथनं मातुरानयनं विभूषणं वारणं मातुः ॥ ३ ॥ तं श्रेणियिनीतः प्रोतो रोधक आयाति स चोदितः श्रेणिको विभेति, अभयो भणति मा शङ्कध्वं नाशयामि तस्य वादमिति, तेन स्कन्धावारनिवेशज्ञायकेन भूमिगता दीनारा कोह शृङ्गाटकेषु निखाता दण्डावासस्थानेषु स आगतो रुणद्धि, योषिताः कतिचिदिवसान् ४ प्रतिक्र मणाध्य० संयोग० शिक्षायां वज्रस्वाम्युदः ~ 1345 ~ ॥६७१॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy