SearchBrowseAboutContactDonate
Page Preview
Page 1341
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८३] भाष्यं [२०६...], (४०) प्रत सूत्रांक [सू.] गयग्गपदगं वंदया, तस्स कह एलगच्छ नाम ?, तं पुर्व दसण्णपुरं नगरमासी, तस्थ साविया एगस्स मिच्छदिहिस्स दिण्णा, बेयालियं आवस्सयं करेति पचक्खाइ य, सो भणइ-किं रत्ति उहित्ता कोइ जेमेइ , एवं उवहसइ, अण्णया सो भणइअहपि पच्चक्खामि, सा भणइ-भंजिहिसि, सो भणइ-कि अण्णयाचि अहं रति उद्वेत्ता जेमेमि, दिन्न, देवया चिंतेइ-I सावियं उचासेइ अज्ज पं उबालभामि, तस्स भगिणी तत्थेव वसइ, तीसे स्वेण रत्तिं पहेणयं गहाय आगया, पञ्चक्खइओ, सावियाए वारिओ भणइ-तुम्भच्चएहिं आलपालेहि किं ?, देवयाए पहारो दिष्णो, दोवि अच्छिगोलगा भूमीए पडिया, सा मम अयसो होहित्ति काउस्सग्गं ठिया, अहरत्ते देवया आगया भणइ-किं साविए !, सा भणइ-मम एस अजसोत्ति ताहे अण्णस्स एलगस्स अच्छीणि सप्पएसाणि तक्खणमारियस्स आणेत्ता लाइयाणि, तओ से सयणो भणइ-तुभं अच्छीणि एलगस्स जारिसाणित्ति, तेण सर्व कहिय, सहो जाओ, जणो कोउहल्लेण एति पेच्छगो, सबरजे फुड भण्णइ गजाप्रपदकवादका, तस्य कथमेडकाक्षं नाम, तत् पूर्व दशाणपुर नगरमासीत् तत्र श्राविका एकौ मिस्वारश्ये दत्ता, विकाले भावश्यक करोति प्रत्यास्वातिच, स भणति-किरात्राबुत्थाय कोऽपि जेमति , एनमुपहसति, अन्यदास भणति-अहमपि प्रत्याख्यामि, सा भणति-भालपसि, स भणति-किमन्यदाऽप्य रात्राबुधाय जेमामि, वर्स, देवता चिन्तयति-श्राविकामुहाजते अचैनमुपासने, तप भगिनी तच वसति, तस्या रूपेण रात्री आहेणकं गृहीत्वाऽऽगता, प्रत्यास्वायकः श्राविकया चारितो भणति-त्वदीयैः प्रलापैः किं १, देवतया प्रहारो दत्तः, द्वावप्यक्षिगोलको भूमौ पतिती, सा ममायको भविष्यतीति कायोरसमें स्थिता, मधुराने देवताऽऽगता भणति--कि श्राविके ?, सा भणति-ममैतदयश इति, तदाऽन्यस्वेटकस्याक्षिणी सप्रदेशे तरक्षणमारितस्थानीय योजितानि, ततसतस्य स्वजनो भणति-सवाक्षिणी पदकस्य पारशे इति, तेन सर्व कधित, भादो जाता, जनः कुतूहलेनायाति प्रेक्षका, सर्वराज्ये फुट भषयते दीप अनुक्रम [२६] ACCORDARSA + मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~13404
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy