SearchBrowseAboutContactDonate
Page Preview
Page 1306
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०६...], (४०) मणाध्य प्रत सूत्रांक ॥६५॥ [सू.] पाइति नरएसु ॥ ११॥ तडतडतडस्स भुंजति भजणे कलंबुवालुयापहे । वालुयगा नेरइया लोलेंति अंबरतलमि ॥१२॥ हारिभ जवसपूयरुहिरफेसडिवाहिणी कलकलंतज उसोतं । वेयरणिनिरयपाला नेरइए ऊ पवाहति ॥ १३ ॥ कप्पति करगतेहिं द्रीया कप्पति परोप्परं परसुएहिं । संबलियमारुहती खरस्सरा तत्थ नेरइए ॥ १४ ॥ भीए य पलायंते समंतओ तत्थ ते निरुभंति । पसुणो जहा पसुबहे महधोसा तत्थ नेरइए ॥ १५ ॥ षोडशभिगोंथापोडशैः सूत्रकृताशायश्रुतस्कन्धाध्ययनैरित्यर्थः, क्रिया पूर्ववत्, तानि पुनरमून्यध्ययनानि समयो थालीय उपसम्मपरिग्णधीपरिष्णा य । निरयविभेतीवीरत्वो ये कुक्षीला परिहासा ॥1॥ बीरियधमांसमोही मग्गासमोसरण महतई "गंभो । जमईवं तह गावासोले समं होह मझयण ॥ २ ॥ गाधाद्वयं निगदसिद्धमेव, सप्तदशविधे संयमे, सप्तदशविधे-सप्तदशप्रकारे संयमे सति, तद्विषयो वा प्रतिषिद्धकरणादिना प्रकारेण योऽतिचारः कृत इति, क्रियायोजना पूर्ववत् , सप्तदशविधसंयमप्रतिपादनायाह पाचयन्ति नरकेषु ॥11॥ तडतडतडकुर्वन्तो भूजन्ति घाटे कदम्बवालुकापूष्ठे । वालुका नैरपिकपालाः कोलयन्त्यम्बरतले ॥१२॥ वसापूषधि-४ कारकेशास्षिवाहिनी कलकलजलश्रोतसम् । बैतरणीनरकपाला नैरपिकांस्तु प्रयाहयन्ति ॥३॥ कश्यन्ते ककचैः पयन्ति परस्परं परशुभिः । शामलीXमारोहपन्ति खरखरामा नैरविकान् ॥ १४॥ भीतान पलायमानान् समन्ततसत्र ताशिरुन्धन्ति । पशून् यथा पशुपधे महाघोषाला नैरविकान् ॥१५॥ SHRESS दीप अनुक्रम [२५] ॥१५॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1305~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy