SearchBrowseAboutContactDonate
Page Preview
Page 1254
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०५...], (४०) प्रत सूत्रांक [सू.] मावश्यक पुचगहिए तहेव घेप्पमाणे पायपुछणे वा, जइ तिन्नि वेलाउ पडिलेहिजतो दिवसे २ संसजा ताहे तारिसएहिं चेव कहेहि प्रतिक्रमहारिभ संकामिति, दंडए एवं चेव, भमरस्सवि तहेव विवेगो, सअंडए सकट्ठो विवेगो, पूतरयस्स पुषभणिओ विवेगो, एवमाइ द्रीया | जहासंभवं विभासा कायवा । गता विकलेन्द्रियत्रसपारिस्थापनिका, अधुना पश्चेन्द्रियत्रसपारिस्थापनिका विवृण्वन्नाह परिस्थाप निका ॥६२५॥ पंचिदिएहिं जा सा सा दुविधा होइ माणुपुशीए । मणुहि च सुविहिया, नायमा मोषमणुएदि ॥ ८॥ व्याख्या-पश्च स्पर्शादीनीन्द्रियाणि येषां ते पञ्चेन्द्रियाः-मनुष्यादयस्तैः करणभूतस्तेषु वा सत्सु तद्विषयाऽसौ पारिस्थापनिका सा द्विविधा भवत्यानुपूर्व्या, मनुष्यैस्तु सुविहिता! ज्ञातव्या, 'नोमनुष्यैश्च' तियेग्भिः, चशब्दस्य व्यवहितः। सम्बन्ध इति गाथाक्षरार्थः, ॥८॥ भावार्थ तूपरिष्टावक्ष्यामः ॥-. मशुपछि खलु जा सा सा दुविहा होइ आणुपुत्रीए । संजयमणुएदि तह नायबामसंजएहिं च ॥९॥ व्याख्या-मनुष्यैः खलुः याऽसौ सा द्विविधा भवति आनुपूर्ध्या संयतमनुष्यैस्तथा ज्ञातव्याऽसंयतैश्चेति गाथार्थः ॥९॥ भावार्थ तूपरिष्टाद्वक्ष्यामःसंजयमणुएहिं जा सा सा सुविधा होद माणुपुत्रीए । सचित्तीं सुपिहिया ! अधिरोहिं च नायक ॥10॥ દાદરા व्याख्या-'संयतमनुष्यैः' साधुभिः करणभूतैर्याऽसौ पारिस्थापनिका सा द्विविधा भवत्यानुपूा, सह चित्तेन वर्तन्त | पूर्वगृहीते तथैव गृह्यमाणे पादप्रोम्छने वा यदि तिम्रो बाराः प्रतिलिण्यमानो दिवसे दिवसे संसृज्यते तदा तादृशैरेव का?ः संकाम्यन्ते, दण्डकेऽप्येकाबमेव, अमरस्यापि विवेकसधैव विवेकः, साण्डे सकाराव विवेकः, पूतरकस्य पूर्वभाणितो विवेकः, एवमादि वासंभवं विभाषा कर्तव्या। दीप अनुक्रम [२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1253~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy