SearchBrowseAboutContactDonate
Page Preview
Page 1236
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) + आवश्यकहारिभद्रीया प्रत सूत्रांक ॥६१६॥ [सू.] AASKARKARSA संधिओ ॥ भासासमिईए-साडू, भिक्खडा नयररोहए कोइ निग्गंथो बाहिं कडए हिडंतो केणइ पुडो-केवइय आसहत्थी प्रतिक्रमतह निचयोदारुधनमाईणं । णिविण्णाऽनिविण्णा नागरया बेंति में समिओ॥१॥ बेइ ण जाणामोत्ति सज्झायझाणजोग- णा. समिवक्खित्ता। हिंडता न वि पेच्छह ? नविसुणह किह हु तो बेंति ॥ २॥-बहुं सुणेइ कण्णेहीत्यादि-वसुदेवपुषजम्मं आह- त्यधिक रणं एसणाए समिईए। मगहा मंदिग्गामो गोयमधिज्जाइचक्कयरो॥१॥ तस्स य धारिणी भज्जा गम्भो तीए कयाइ आहूओ। घिजाइ मओ छम्मास गम्भ धिज्जाइणी जाए ॥ २॥ माउलसंवडणकम्मकरणवेयारणा य लोएणं । नस्थि तुह एत्थ किंचिवि तो चेती माउलो तं च ॥३॥ मा सुण लोयस्स तुमं धूयाओ तिणि तेसि जेट्टयरं । दाहामि करे कम पकओ पत्तो य वीवाहो ॥४॥ सा नेच्छई विसण्णो माउलओ बेइ बिय दाहामि । सावि य तहेव निच्छद तइयत्ती निच्छए सावि ॥५॥ निविष्णनंदिवद्धणआयरियाणं सगासि निक्खंतो । जाओ छहखमओ गिण्हइयमभिग्गहमिमं तु ॥६॥ 1 संहितः ॥ भाषासमिती-साधुः, भिक्षार्थ नगररोधे कोऽपि निर्धन्धो बहिः कट के हिन्धमानः केनचित् पृष्टः-कियन्तोऽधा हलिनस्तपा निचयो दाय एवं समिताः॥1॥पुति च जानाम इति स्वाध्यायध्यानयोगबाक्षिताः। हिण्डमाना नैव प्रेक्षवं जैवशृणुथ कथं नु तदा युवति ॥ २ ॥ बहु ऋणोति कर्णाभ्यामित्यादि । वसुदेवपूर्वजन्माइरर्ण एषगायां समिती । मग नन्दीग्रामो गौतमो विग्जातीयश्रकरः ॥१॥ तस्य च धारिणीभार्या गर्भस्तखाः कदाचिजातः । धिग्जातीवो मृतः पण्मासय विग्जातीषा जाते ॥२॥ मातुलसंवर्धन कर्मकरण विचारणा | W६१६॥ कोकेन । नास्ति तवात्र विचिदपि तदा मबीति मातुलतं ॥३॥मा लोकस्य स्वं दुहितरस्तिखतासां ज्येष्तरी । दास्यामि कुरु कर्म प्रकृतः प्रामक विवाहः ॥ ॥सा नेच्छवि विषण्णो मातुको ब्रवीति द्वितीयां दास्यामि । सापि च तथैव नेति तृतीयेति नेति सापि ॥ ५॥ निविपणो नन्दिवर्धनाचार्याणां सकायो निएकान्तः । जातः षडाष्टक्षपको गृहाति चामिमहमिमं तु॥६॥ दीप अनुक्रम [२३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1235~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy