SearchBrowseAboutContactDonate
Page Preview
Page 1222
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) आवश्यकहारिभद्रीया णाध्यानशतकम् प्रत सूत्रांक [सू...] ॥६०९॥ 5 अत्यन्तगहनेषु 'न समुह्यते' न सम्मोहमुपगच्छति, 'भावेषु' पदार्थेषु न देवमायासु अनेकरूपास्वित्यसम्मोहलिङ्गमिति गावाक्षरार्थः ॥ ९१॥ देहविवि पेच्छह गप्पाणं तह य सहसंजोगे । देहोवहिलोसग निस्संगो समहा कुणः ॥ १२ ॥ व्याख्या-देहविविक्तं पश्यत्यात्मानं तथा च सर्वसंयोगानिति विवेकलिङ्गा, देहोपधिव्युत्सर्ग निःसङ्गाः सर्वथा करोति व्युत्सर्गलिङ्गमिति गाथार्थः ॥ ९२ ।। गत लिङ्गद्वारं, साम्प्रतं फलद्वारमुच्यते, इह च लाघवार्थं प्रथमोपन्यस्तं धर्मफलमभिधाय शुक्लध्यानफलमाह, धर्मफलानामेव शुद्धतराणामाघशुक्लद्वयफलवाद्, अत आह होति सुदासबसवरविणिजरामरमुहाई विवलाई । झाणवरस्स फलाई मुहाणुबंधीणि अम्मरस ॥ १३ ॥ व्याख्या-भवन्ति 'शुभाश्रवसंवरविनिर्जरामरसुखानि' शुभानवः-पुण्याश्रयः संवरः-अशुभकर्मागमनिरोधः विनिर्जराकर्मक्षयः अमरसुखानि-देवसुखानि, एतानि च दीर्घस्थितिविशुद्धयुपपाताभ्यां 'विपुलानि विस्तीर्णानि, 'ध्यानवरस्य ध्यानप्रधानस्य फलानि 'शुभानुबन्धीनि' मुकुलप्रत्यायातिपुनर्बोधिलाभभोगप्रवज्याकेवलशैलेश्यपवर्गानुवन्धीनि 'धर्मस्य ध्यान-13 स्येति गाथार्थः॥ ९३ ॥ उक्तानि धर्मफलानि, अधुना शुक्मधिकृत्याह ते य विसेसैण सुभाषवादोऽणुतरामरसुदं च । दोन्हं सुशाण फलं परिनिशाण परिहाणं ॥ १४ ॥ व्याख्या-ते च विशेषेण 'शुभाश्रवादयः' अनन्तरोदिताः, अनुत्तरामरसुखं च द्वयोः शुक्लयोः फलमाद्ययोः परिनिणि मोक्षगमनं परिल्लाण'ति चरमयोर्द्धयोरिति गथार्थः॥९४ ॥अथवा सामान्येनैव संसारप्रतिपक्षभूते एते इति दर्शयति दीप अनुक्रम [२१..] ॥६०९॥ S मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1221 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy