SearchBrowseAboutContactDonate
Page Preview
Page 1218
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...], (४०) ४प्रतिक्रमः णाध्यानशतकम् हारिभ प्रत सूत्रांक [सू...] दीप अनुक्रम [२१..] आवश्यक- भेदेन विस्तीर्णभावेनान्ये वितर्क:-श्रुतं यस्मिन् तत्तथा, कस्येदं भवतीत्यत आह-'अरागभावस्य' रागपरिणामरहित दिस्येति गाथार्थः ।। ७८ ॥ द्रीया पुण मुणिपक निवायसरणप्पईवमिव चित्तं । उप्पाचतिहभंगाइयाणमेगंमि पजाए ॥ ७९ ॥ ॥६०७॥ व्याख्या-यत्पुनः 'मुनिष्पकम्प' विक्षेपरहितं 'नियातशरणप्रदीप इव' निर्गतवातगृहैकदेशस्थदीप इव 'चित्तम्' अन्तःकरण, क-उत्पादस्थितिभङ्गादीनामेकस्मिन् पर्याये ॥ ७९ ॥ ततः किमत आह भविषारमस्थर्वजणजोगतरभो तयं बितियमुकं । पुनगयसुवालंबणमेगनवितधामनियार ॥ ८ ॥ व्यख्या-अविचारम्-असङ्कम, कुतः१-अर्थव्यञ्जनयोगान्तरतः इति पूर्ववत्, तमेवंविधं द्वितीयं शुक भवति, किम-1 |भिधानमित्यत आह-'एकत्ववितर्कमविचारम्' एकत्वेन-अभेदेन वितर्क:-व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा, इदमपि |च पूर्वगतश्रुतानुसारेणैव भवति, अविचारादि पूर्ववदिति गाथार्थः ॥ ८॥ निश्चाणगमणकाले केवलिणो दरनिरुद्धजोगस्य । मुहमकिरियाऽनियहि तइयं तणुकाकिरियरस ॥ ८ ॥ | व्याख्या-'निर्वाणगमनकाले' मोक्षगमनप्रत्यासन्नसमये 'केवलिनः' सर्वज्ञस्य मनोवाग्योगद्वये निरुद्धे सति अर्द्धनिरुद्धकाययोगस्य, किं ?-'सूक्ष्मक्रियाऽनिवतिः सूक्ष्मा क्रिया यस्य तत्तथा सूक्ष्मक्रियं च तदनिवर्ति चेति नाम, निवर्तित शीलमस्येति निवर्ति प्रबर्द्धमानतरपरिणामात् न निवर्ति अनिवर्ति तृतीय, ध्यानमिति गम्यते, 'तनुकायक्रियस्येति 15 तन्वी उच्छासनिःश्वासादिलक्षणा कायक्रिया यस्य स तथाविधस्तस्येति गाथार्थः॥८१॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1217~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy