________________
आगम
(४०)
प्रत
सूत्रांक
[सू...]
दीप
अनुक्रम
[२१..]
आवश्यक - ॐ हारिभ
द्रीय
॥५९७॥
आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा ], निर्युक्तिः [१२७१...] भाष्यं [ २०४...],
षष्ठकारणसमुच्चयार्थः, 'सति' विद्यमाने, किं ? -'यद्' वस्तुजातं 'न सुष्ठु बुद्ध्येत' नातीवावगच्छेत् 'सर्वज्ञमतमवितथं तथापि ५ ४प्रतिक्रमतश्चिन्तयेन्मतिमा' निति तत्र सर्वज्ञाः - तीर्थंकरास्तेषां मतं सर्वज्ञमतं वचनं, किं ? - वितथम्--अनृतं न वितथम् - अवितथं णाध्यानसत्यमित्यर्थः, 'तथापि' तदबोधकारणे सत्यनवगच्छन्नपि 'तत्' मतं वस्तु वा 'चिन्तयेत्' पर्यालोचयेत् 'मतिमान्' बुद्धिमानिति गाथार्थः ॥ ४८ ॥ किमित्येतदेवमित्यत आह-
शतकं
अणुवयपराणुमाहपरायणा जं जिणा जगप्पवरा । जियरागोसमोहा व गणाचादिष्णो तेणं ॥ ४९ ॥
व्याख्या - अनुपकृते - परैरवर्तिते सति परानुग्रहपरायणा - धर्मोपदेशादिना परानुग्रहोचुका इति समासः, 'यद्' यस्मात् कारणात् के ? - 'जिना' प्राग्निरूपितशब्दार्थाः, त एवं विशेष्यन्ते-'जगत्प्रवराः' चराचरश्रेष्ठा इत्यर्थ, एवंविधा अपि कदाचिद रागादिभावाद्वितथवादिनो भवन्त्यत आह-जिता- निरस्ता रागद्वेषमोहा यैस्ते तथाविधाः, तत्राभिष्वङ्गलक्षणो रागः अप्रीतिलक्षणो द्वेषः अज्ञानलक्षणश्च मोहः, चशब्द एतदभावगुणसमुच्चयार्थः, नान्यथावादिनः 'तेने 'ति तेन कारणेन ते नान्यथावादिन इति उक्तं च- "रागाद्वा द्वेषाद्वे" त्यादि गाथार्थः ॥ ४९ ॥ उक्तस्तावद्ध्यातव्यप्रथमो भेदः, अधुना द्वितीय उच्यते
रागोसकसायासवादि किरियासु यट्टमाणाणं । इहपरलोयावाओ साइजा बजपरिवजी ॥ ५० ॥
व्याख्या - रागद्वेष कषायाश्रवादिक्रियासु प्रवर्तमानानामिहपरलोकापायान् ध्यायेत्, यथा रागादिक्रिया ऐहिकामु| ष्मिकविरोधिनी, उक्तं च- "रागः सम्पद्यमानोऽपि, दुःखदो दुष्टगोचरः । महाव्याध्यभिभूतस्य, कुपथ्यान्नाभिलाषवत् ॥ १ ॥”
॥५९७॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~ 1197 ~