SearchBrowseAboutContactDonate
Page Preview
Page 1156
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [१९] *** ** आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा ], निर्युक्तिः [१२७१...] भाष्यं [ २०४...], आवश्यक - * पडिक्कमामि चाउकालं सज्झायस्स अकरणयाए उभओकालं भंडोवगरणस्स अप्पडिलेहणयाए दुप्पडिलेहारिभ- हणयाए अप्पमजणार दुप्पमलणाए अइकमे वइक्कमे अइयारे अणायारे जो मे देवसिओ अइआरो कओ तस्स मिच्छामि दुकडं ॥ (सू० ). द्वीया ॥४५७६॥ अस्य व्याख्या -- प्रतिक्रमामि पूर्ववत् कस्य ? - चतुष्कालं दिवसरजनी प्रथमचरमप्रहरेष्वित्यर्थः, स्वाध्यायस्य-सूत्रपौरुषीलक्षणस्य, अकरणतया अनासेवनया हेतुभूतयेत्यर्थः, यो मया देवसिकोऽतिचारः कृतः, तस्येति योगः, तथोभयकाल- प्रथमपश्चिमपौरुपीलक्षणं भाण्डोपकरणस्य पात्रवखादेः 'अप्रत्युपेक्षणया दुष्प्रत्युपेक्षणया' तत्राप्रत्युपेक्षणा-मूलत एव चक्षुपाऽनिरीक्षणा दुष्प्रत्युपेक्षणा- दुर्निरीक्षणा तया, 'अप्रमार्जनया दुष्प्रमार्जनया' तत्राप्रमार्जना मूलत एव रजोहरणादिनाऽस्पर्शना दुष्प्रमार्जना त्वविधिना प्रमार्जनेति, तथा अतिक्रमे व्यतिक्रमे अतिचारे अनाचारे यो मया दैवसिकोडतिचारः कृतस्तस्य मिथ्यादुष्कृतमित्येतत्प्राग्वत्, नवरमतिक्रमादीनां स्वरूपमुच्यते- 'आधाकम्मनिमंतण पडिसुणमाणे अइक्कमो होइ । पयभेयाइ वइकम गहिए तइएयरो गिलिए ॥ १ ॥ अस्य व्याख्या - आधाकर्मनिमन्त्रणे गृहीध्ये एवं प्रतिशृण्वति सति साधावतिक्रमः साधुक्रियोलङ्घनरूपो भवति, यत एवम्भूतं वचः श्रोतुमपि न कल्पते, किं पुनः प्रतिपत्तुं ?, ततःप्रभृति भाजनोद्रहणादौ तावदतिक्रमो यावदुपयोगकरणं, ततः कृते उपयोगे गच्छतः पदभेदादिर्व्यतिक्रमस्तावद् यावदुत्क्षितं भोजनं दात्रेति, ततो गृहीते सति तस्मिंस्तृतीयः, अतिचार इत्यर्थः तावद् यावद्वसतिं गत्वेर्यापथ 1 आधा कर्मनिमन्त्रणे प्रतिशृण्वति अतिक्रमो भवति । पद्भेदादि व्यतिक्रमरे गृहीते तृतीय इतरो गिलिते ॥ १ ॥ ४ प्रतिक्रम णाध्य. ~ 1155 ~ ॥ ५७६॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४० ], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः यहां मैने उपर हेडिंग मे मूलं के साथ [काँस मे] 'सू' ऐसा सूत्र का संक्षेप लिखा है, क्यों की मूल संपादकने यहां कोइ क्रम नहि दिया है । चतुष्काल स्वाध्यायस्य अकरणं आदेः अतिचारस्य प्रतिक्रमणं
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy