SearchBrowseAboutContactDonate
Page Preview
Page 1152
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [१७] आवश्यकहारिभद्रीया १५७४॥ आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा ], निर्युक्तिः [१२७१...] भाष्यं [ २०४...], शय्योच्यते तया हेतुभूतया, अत्राप्यतिचारः पूर्ववत्, उद्वर्तनं तत्प्रथमतया वामपार्श्वेन सुप्तस्य दक्षिणपार्श्वेन वर्तनमुद्वर्तनमुद्वर्तनमेवोद्वर्तना तथा परिवर्तनं पुनर्वामपार्श्वेनैव वर्तनं तदेव परिवर्तना तथा अत्राप्यप्रमृज्य कुर्वतोऽतिचारः, आकुञ्चनं- ४ गात्रसङ्कोच लक्षणं तदेवाकुञ्चना तथा प्रसारणम्-अङ्गानां विक्षेपः तदेव प्रसारणा तथा, अत्र च कुकुट्टिदृष्टान्तप्रतिपा- * | दितं विधिमकुर्वतोऽतिचारः, तथा चोक्तम्- 'कुक्कुडिपायपसारे जह आगासे पुणोवि आउंटे । एवं पसारिकणं आगासि पुणोवि आउंटे ॥ १ ॥ अइकुंडिय सिय ताहे जहियं पायरस पहिया ठाइ । तहिथं पमजिऊणं आगासेणं तु णेऊणं ॥ २ ॥ पार्य ठावितु तहिं आगासे चेव पुणोवि आउंटे । एवं विहिमकरेंते अइयारो तस्थ से होइ ॥ ३ ॥ पट्र्पदिकानां - यूकानां सङ्घट्टनम् - अविधिना स्पर्शनं षट्पदिका सङ्घट्टनं तदेव षट्पदिका सङ्घट्टना तथा, तथा 'कूइए' ति कूजिते सति योऽतिचारः, कूजितं कासितं तस्मिन् अविधिना मुखवत्रिकां करं वा मुखेऽनाधाय कृत इत्यर्थः, विषमा धर्मवतीत्यादिशय्यादोषो चारणं सकर्करायितमुच्यते तस्मिन् सति योऽतिचारः, इह चाऽऽर्तध्यानजोऽतिचारः, श्रुते-अविधिना जृम्भितेऽविधिनैव आमर्पणम् आमर्षः- अप्रसृज्य करेण स्पर्शनमित्यर्थः तस्मिन् सरजस्कामर्षे सति, सह पृथिव्यादिरजसा यद्वस्तु स्पृष्टं तत्संस्पर्श सतीत्यर्थः एवं जाग्रतोऽतिवारसम्भवमधिकृत्योत्कम्, अधुना सुप्तस्योच्यते- 'आउल माउलाए 'त्ति आकुलाकुलया-ख्यादिपरिभोगविवाहयुद्धादिसंस्पर्शननानाप्रकारया स्वमप्रत्ययया-स्वप्ननिमित्तया, विराधनयेति गम्यते सा पुनर्मू कुकुटी पादौ प्रसारयेत् यथाऽऽकाशे पुनरप्याकुञ्चयेत्। एवं प्रसार्यांकाशे पुनरप्याशयेत् ॥ १ ॥ अतिवाधितं स्यात्तदा यत्र पादस्य पाणिका तिष्ठति । तत्र प्रमाकाशे तु नीत्वा ॥ २ ॥ पाई स्थापयित्वा तत्राकाश एवं पुनरप्याकुचयेत्। एवं विधिमकुर्वत्यविचारस्तत्र तस्य भवति ॥ ३ ॥ ४प्रतिक्रम णाध्य. ~ 1151 ~ ॥५७४ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy