SearchBrowseAboutContactDonate
Page Preview
Page 1150
Loading...
Download File
Download File
Page Text
________________ आगम (४०) ཝ྄མྦྷོཡྻ [सू.] अनुक्रम [१६] आवश्यकहारिभद्रीया ॥५७॥ आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा ], निर्युक्तिः [१२७१...] भाष्यं [ २०४...], तस्येति योगः, अनेन क्रियाकालमाह, 'मिच्छामि दुकडे' इत्यनेन तु निष्ठाकालमिति, तत्रेरणमीर्या गमनमित्यर्थः, तत्प्रधानः पन्था ईर्यापथः तत्र भवर्यापथिकी तस्यां कस्यामित्यत आह-विराध्यन्ते-दुःखं स्थाप्यन्ते प्राणिनोऽनयेति विराधनाक्रिया तस्यां विराधनायां सत्यां योऽतिचार इति वाक्यशेषः, तस्येति योगः, विषयमुपदर्शयन्नाह-गमनं चागमनं चेत्येकवद्भावस्तस्मिन् तत्र गमनं स्वाध्यायादिनिमित्तं वसतेरिति, आगमनं प्रयोजन परिसमाप्तौ पुनर्वस तिमेवेति तत्रापि यः कथं जातोऽतिचार इत्यत आह-'पाणकमणे' प्राणिनो-द्वीन्द्रियादयस्त्रसा गृह्यन्ते तेषामाक्रमणं - पादेन पीडनं प्राण्याक्रमणं, तस्मिन्निति, तथा बीजाक्रमणे, अनेन बीजानां जीवत्वमाह, हरिताक्रमणे, अनेन तु सकलवनस्पतेरेव, तथाऽवश्यायोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानसङ्क्रमणे सति तत्रावश्यायः- जलविशेषः, इह चावश्यायग्रहणमतिशयतः शेषजलसम्भोगपरिवारणार्थमिति, एवमन्यत्रापि भावनीयं, उत्तिङ्गा-गर्दभाकृतयो जीवाः कीटिकानगराणि वा पनकः - फुल्लि दगमृत्तिकाचिक्खलम्, अथवा दकग्रहणादष्कायः मृत्तिकाग्रहणात् पृथ्वीकायः, मर्कटसन्तानः कोलिकजालमुच्यते, ततश्चावश्यायश्रोत्तिङ्गश्चेत्यादि द्वन्द्वः, अवश्यायोतिङ्गपनकदगमृत्तिकामर्कटसन्तानास्तेषां सङ्क्रमणं - आक्रमणं तस्मिन् किं बहुना !, कियन्तो भेदेनाऽऽख्यास्यन्ते ?, सर्वे ये मया जीवा विराधिता - दुःखेन स्थापिताः, एकेन्द्रियाः पृथिव्यादयः, द्वीन्द्रिया:- कृम्यादयः, त्रीन्द्रियाः- पिपीलिकादयः, चतुरिन्द्रिया-भ्रमरादयः, पञ्चेन्द्रिया- मूषिकादयः, अभिहता-अभिमुख्येन हताः, चरणेन घट्टिताः, उत्क्षिप्य क्षिप्ता वा, वर्तिताः-पुञ्जीकृताः, धूल्या वा स्थगिता इति, श्लेषिताः- पिष्टाः, भूम्यादिषु वा लगिताः, *किंविशिष्टाया प्र० + अभिमुखागता. ४प्रतिक्रमणाध्य. ~ 1149~ ॥५७३ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy