SearchBrowseAboutContactDonate
Page Preview
Page 1123
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [१...] / [गाथा-], नियुक्ति: [१२४२], भाष्यं [२०४...], (४०) प्रत सूत्रांक दाता-निमित्ती रहकारो सहस्सजोही तहेव विजो य । दिण्णा चउण्ह कण्णा परिणीया नवरमेकेण ॥१॥ कथं ?, तस्स रण्णो अइसुंदरा धूया, सा केणवि विजाहरेण हडा, ण णजइ कुओऽवि पिक्खिया, रण्णा भणियं-जो कण्णगं आणेइ तस्सेव सा, तओ णेमित्तिएण कहिय--अमुगं दिसं णीया, रहकारेण आगासगमणो रहो कमओ, तओ चत्तारिवि तं विलगिऊण पहाविया, अम्मि(भि)ओ विजाहरो, सहस्सजोहिणा सो मारिओ, तेणवि मारिजंतेण दारियाए सीस छिन्नं, विजेण संजीवणोसहीहिं उज्जियाविया, आणीया घरं, राइणा चउण्हवि दिण्णा, दारिया भणइ-किह अहं चउण्हवि होमि !, तो अहं अग्गि पबिसामि, जो मए समं पविसइ तस्साह, एवं होउत्ति, तीए समं को अग्गिं पविसइ, कस्स दायबा!, वितियदिणे भणइ-णिमित्तिणा णिमित्तेण णायं जहा एसा ण मरइत्ति तेण अग्भुवगर्य, इयरेहिं णिच्छियं, दारियाए चियहाणस्स हेढा सुरंगा खाणिया, तत्थ ताणि चियगाएणुवण्णाणि कट्ठाणि दिण्णाणि, अग्गी रहओ जाहे ताहे. ERE १.. दीप अनुक्रम 5-5-% [१०..] तथा-मितिको विकास सहयोधी तथैव वैद्यक्ष । रचा चतुभ्यः कन्या परिणीता नवरमेकेन ॥१॥ कथं स राज्ञोऽतिसुन्दरा दुहिता, सा| | केनापि विद्याधरेण हता, न ज्ञायते कुतोऽपीक्षिता, राजा भणित-पः कम्बकामानयति तवैव सा, सतो नैमिचिकेन कथितं-अ विसं गीता, स्वकारेण आकाशगमनो रथः कृतः, सतनस्वारोऽपि तं बिलग्य प्रभाविताः, अभ्यागतो विद्याधर, सहस्रबोधिना स मारितः, सेनापि मार्यमाणेन दारिकायाः शीर्ष | छिन्नं, वैोन संजीवम्योपयोजीविता, आनीता गृहं, राज्ञा चतुभ्योऽपि दत्ता, दारिका भणति-कथमई चतुभ्योऽपि भवामि , वहमग्नि प्रनिशामि, यो मया समं प्रविशति तस्याहं, एवं भवस्थिति, त्या समं कोऽमि प्रविशति', कमी दातम्या ', द्वितीयदिने भणति-नैमिनिफेन निमितेन शातं यथैषा न मरिष्यतीकति तेनाभ्युपगतं, इतरनेष्टे, दारिकया चिवास्थानयाधमा सुरक्षा खागिता, तन्त्र तानि चितिकानुरूपवर्णानि काठानि दत्तानि, अग्नी रचितो यदा तदा | *सा कपणा दायका प्र०. मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1122~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy