SearchBrowseAboutContactDonate
Page Preview
Page 1100
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [३], मूलं [१] / [गाथा-], नियुक्ति: [१२१७...], भाष्यं [२०४...], (४०) प्रत सूत्रांक आवश्यक भणति-'इच्छामि खमासमणो' इत्यादि सर्व द्रष्टव्यमित्येवं, नवरमयं विशेषः-'खामेमि खमासमणों' इत्यादि सर्व सूत्रमाव-:३वन्दनाहारिभ श्यिक्या विरहितं तत् पादपतित एव भणति, शिष्यासम्मोहाथै सूत्रस्पर्शिकगाथाः स्वस्थाने खल्वनादृत्य लेशतस्तदर्थकधनयैव ध्ययने द्रीया पदार्थों निदर्शितः, साम्प्रतं सूत्रसर्शिकगाथया निदर्शयन्नाह वन्दन स्थानानि इच्छा य अणुनवणा अब्बावाहं च जत्त जवणा य । अवराहखामणावि य छट्ठाणा हुँति बंदणए ॥ १२१८॥ ॥५४८॥ | व्याख्या-इच्छा च अनुज्ञापना अभ्याबाधं च यात्रा यापनाच अपराधक्षामणाऽपि च पद स्थानानि भवन्ति बन्द-1 नके ॥ तत्रेच्छा पविधा, यथोक्तम् णामं ठवणादविए खित्ते काले तहेव भावे य । एसो खलु इच्छाए णिक्खेवो छब्बिहो होइ ॥ १२१९॥ व्याख्या--नामस्थापने गतार्थे, द्रव्येच्छा सचित्तादिद्रव्याभिलाषः, अनुपयुक्तस्य वेच्छामीत्यादि भणतः, क्षेत्रेच्छा मगधादिक्षेत्राभिलाषः, कालेच्छा रजन्यादिकालाभिलाषा-रयणिमहिसारिया उ चोरा परदारिया य इच्छति । तालायरा सुभिक्खं बहुधण्णा केइ दुम्भिक्ख ॥१॥ भावेच्छा प्रशस्तेतरभेदा, प्रशस्ता ज्ञानाद्यभिलाषः, अप्रशस्ता सयाद्यभिलाष इति, ते अत्र तु विनेयभावेच्छयाऽधिकारः, क्षमादीनां तु पदानां गाथायामनुपन्यस्तानां यथासम्भवं निक्षेपादि वक्तव्यं, क्षुण्ण ॥५४८ वाजून्थविस्तरभयाच नेहोक्तमिति । उक्ता इच्छा, इदानीमनुज्ञा, सा च पविधानाम ठवणा दविए खित्ते काले तहेव भावे य । एसो उ अणुण्णाए णिक्खेयो एग्विहो होह ॥१२२०॥ १ रजनीमभिसारिकास्तु चौराः पारदारिकाश्येच्छन्ति । तालाचराः सुभिक्ष बहुधान्याः केचिदुर्भिशम् ॥1॥ दीप अनुक्रम CieIESGARL मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1099~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy