SearchBrowseAboutContactDonate
Page Preview
Page 1087
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [३], मूलं I [गाथा-७...], नियुक्ति: [१२००], भाष्यं [२०४...], (४०) % प्रत सूत्रांक ||७..|| % अहव वंदावे ॥२॥" तथाऽऽलोचनायां विहारापराधभेदभिन्नायां 'संवरण' भुक्तः प्रत्याख्यानम् , अथवा कृतनमस्कारसहितादिप्रत्याख्यानस्यापि पुनरजीर्णादिकारणतोऽभतार्थ गृहृतः संवरणं तस्मिन् वन्दनं भवति, 'उत्तमार्थे वा अन शनसंलेखनायां वन्दनमित्येतेषु प्रतिक्रमणादिषु स्थानेषु वन्दनं भवतीति गाथार्थः ॥ १२०० ॥ इत्थं सामान्येन नियतादनियतस्थानानि बन्दनानि प्रदर्शितानि, साम्प्रतं नियतवन्दनस्थानसङ्गयांप्रदर्शनायाऽऽह |चत्तारि पडिकमणे किइकम्मा तिनि हुँति सज्झाए । पुवण्हे अवरण्हे किइकम्मा चउदस हवंति ॥१२०१ ।। I व्याख्या-चत्वारि प्रतिक्रमणे कृतिकर्माणि त्रीणि भवन्ति, स्वाध्याये पूर्वाहे-प्रत्युपसि, कथं ?, गुरु पुवसंझाए वंदित्ता दिआलोपइत्ति एवं एक, अन्मुठियावसाणे जं पुणो वंदति गुरुं एवं बिइयं, एत्थ य बिही-पच्छा जहण्णेण तिणि मझिम |पंच वा सत्त वा उकोसं सबेवि वंदियबा, जइ वाउला वक्खेवो वा तो इक्केण ऊणगा जाव तिण्णि अवस्सं वंदियवा, एवं| देव सिए, पक्खिए पंच अवस्स, चाउम्मासिए संवच्छरिएवि सत्त अवरसंति, ते वंदिऊणं जं पुणो आयरियस्स अल्लिविज्जइ तं तइयं, पञ्चक्खाणे चउत्थं, सज्झाए पुण वंदित्ता पडवेइ पढ़मं, पढविए पवेदयंतस्स बितियं, पच्छा उदिडं समुद्दिड पढइ, | उद्देससमुद्देसवंदणाणमिहेवांतम्भावो, तओ जाहे चउभागावसेसा पोरिसी ताहे पाए पडिलेहेइ,जइण पदिउकामो तो बंदइ, अधवा बन्दयेयुः ॥ २ गुरु पूर्वसन्ध्यायां वन्दित्वालोचयतीति एतदेक, अम्युत्थित्तावसाने बखुनर्षन्दन्ते गुरुमेतद्वितीयं, अन्न च विधिः-पश्चाजघन्येन यो मध्यमेन पा वा सप्त वा स्कृप्टेन सर्वेऽपि वन्दितम्याः, यदि व्याकुला व्याक्षेपो वा तदैकेनोना वाचन प्रयोज्यश्यं वन्दित्तभ्याः, एवं देवसिके, पाक्षिके पशावश्य, चातुर्मासिके साँवरसरिकेऽपि सप्लावक्ष्यमिति, तानू बन्दिरचा यत्पुनराचार्यायाश्रवणाय दीयते सतुतीयं, प्रत्याश्याने चतुर्थ, स्वाध्याये पुनर्वन्दित्वा प्रस्थापयति प्रथम, प्रस्थापिते प्रवेदयतो द्वितीय, पवादुदिउसमुदिष्टं पठति, उद्देशसमुदेशवन्दनानामिदैवान्तभावः, ततो यदा चतुर्भागावशेषा पौरुषी तदा पात्राणि प्रतिसयति, यदिन पठितुकामस्तदा वन्दते. SCREENA % % दीप अनुक्रम [९..] K-4-% मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: १४ स्थाने 'नियत वन्दन'स्य वक्तव्यता ~ 1086~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy