SearchBrowseAboutContactDonate
Page Preview
Page 1077
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक ||..|| दीप अनुक्रम [s..] 69%%*%* % % % आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्ति:) अध्ययन [ ३ ], मूलं [-] / [गाथा ७...], निर्युक्तिः [ ११८१], भाष्यं [ २०४...], व्याख्या— अक्षरार्थः सुगमः, भावार्थः कथानकादव सेयः, तचाधः कथितमेव, तत्र वैरस्वामिनमालम्बनं कुर्वाणा इदं नेक्षन्ते मन्दधियः किमित्याह- ओहावणं परेसिं सतित्थउन्भाषणं च वच्छलं । न गणंति गणेमाणा पुथ्वचियपुप्फ महिमं च ॥ ११८१ ॥ • व्याख्या- 'अपभ्राजना' लाञ्छनां 'परेषां' शाक्यादीनां स्वतीर्थोद्भावनां च दिव्यपूजाकरणेन तथा 'वात्सल्य' श्रावकाणां, एतन्न गणयन्त्यालम्बनानि गणयन्तः सन्तः, तथा पूर्वावचितपुष्पमहिमानं च न गणयन्तीति - पूर्वावचितैः प्राग्गृहीतैः पुष्पैः कुसुमैर्महिमा - यात्रा तामिति गाथार्थः ।। ११८१ ॥ चैत्यभक्तिद्वारं गतम्, अधुनाऽऽर्यिकाला भद्वारं, तत्रेयं गाथा - अजयलाभे गिद्धा सरण लाभेण जे असंतुद्वा । भिक्खायरियाभग्गा अन्नियपुत्तं ववइति ॥ ११८२ ॥ व्याख्या - आर्यिकाभ्यो लाभ आर्यिकालाभस्तस्मिन् 'गृद्धाः' आसक्ताः 'स्वकीयेन' आत्मीयेन लाभेन येऽसन्तुष्टा मन्दधर्माण: भिक्षाचर्यया भन्ना भिक्षाचर्याभग्नाः, भिक्षाटनेन निर्विण्णा इत्यर्थः, ते हि सुसाधुना चोदिताः सन्तोऽभक्ष्योऽयं तपस्विनामिति 'अन्निकापुत्रम् आचार्य व्यपदिशन्त्यालम्बनत्वेनेति गाथार्थः ॥ ११८२ ॥ कथम् १ अन्नियपुत्तापरिओ भत्तं पाणं च पुप्फचूलाए । उचणीयं भुंजतो तेणेव भवेण अंतगडो ॥ ११८३ ॥ व्याख्या - अक्षरार्थी निगदसिद्धः, भावार्थः कथानकादवसेयः, तच्च योगसङ्ग्रहेषु वक्ष्यते । ते च मन्दमतय इदमालम्बनं कुर्वन्तः सन्तः इदमपरं नेक्षन्ते, किम् ?, अत आह— सीसगणं ओमे भिक्खायरिया अपचलं थेरं । न गणंति सहावि सडा अजियलाहं गवेसंता ॥। १९८४ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1076~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy