________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [३], मूलं -1 [गाथा-७...], नियुक्ति: [११३९], भाष्यं [२०४...,
(४०)
ज्ञानिद्वार
प्रत
सोत्तरं
सूत्रांक
||७..||
. आवश्यक-दणाणी णाणे ठिओ तरइ ॥३॥ तस्माज्ञानमेव प्रधानमपवर्गप्राप्तिकारणम् , अतो ज्ञानिन एव कृतिकर्म कार्यम् , आह-IM| वन्दनाहारिभ- अनन्तरगाथायामेव द्रव्यभावसमायोगे श्रमण उक्तः तस्य च कृतिकर्म कार्यमित्युक्तं, चरणं च भावो वर्तत इत्युक्ते सत्याहद्रीया कामं चरणं भावो तं पुण नाणसहिओ समाणेई । न य नाणं तु न भावो तेण र णाणिं पणिवयामो॥११४०॥
| व्याख्या-'कामम्' अनुमतमिदं, यदुत 'चरणं' चारित्रं 'भावः' भावशब्दो भावलिङ्गोपलक्षणार्थः, तत्पुनः 'ज्ञान॥५२७॥
सहितः' ज्ञानयुक्तः 'समापयति' निष्ठां नयति, यत इदमित्थमासेवनीयमिति ज्ञानादेवावगम्यते, तस्मात्तदेव प्रधान, न च ।
ज्ञानं तु न भावा, भाव एव, भावलि शान्तर्गतमिति भावना, तेन कारणेन र इति निपातः पूरणार्थ, ज्ञानमस्यास्तीति ज्ञानी|2 हातं ज्ञानिनं 'प्रणमामः पूजयाम इति गाथार्थः ॥११४० ॥ यतश्च बाह्यकरणसहितस्याप्यज्ञानिनश्चरणाभाव एवोक्ता- 1
तम्हा ण बज्झकरणं मज्झपमाणं न यावि चारित्तं।माणं मज्झ पमाणं नाणे अ ठिअंजओ तित्थं ॥११४१॥ ___ व्याख्या-तस्मान्न 'बाह्यकरणं' पिण्डविशुद्धयादिकं मम प्रमाणं, न चापि 'चारित्र' ब्रतलक्षणं, तज्ज्ञानाभावे तस्याप्यभावात् , अतो ज्ञानं मम प्रमाण, सति तस्मिन् चरणस्यापि भावात्, ज्ञाने च स्थितं यतस्तीर्थ, तस्यागमरूपत्वादिति गाथार्थः ॥ ११४१ ॥ किं चान्यद्-दर्शनं भाव इष्यते, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इति ( तत्त्वार्थे अ०१ सू०१) वचनात् , तत्र दर्शनं द्विधा-अधिगमजं नैसर्गिकं च, इदमपि च ज्ञानायत्तोदयमेव वर्तते, तथा चाहनाऊण य सम्भावं अहिगमसंमंपि होइ जीवस्स । जाईसरणनिसग्गुग्गयाविन निरागमा दिट्ठी॥११४२॥ | व्याख्या-'ज्ञात्वा च अवगम्य 'सद्भावं' सतां भावः सद्भावस्त, सन्तो जीवादयः, किम् ?-अधिगमात्-जीवादि-1
दीप
अनुक्रम
[९..]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~1057~