SearchBrowseAboutContactDonate
Page Preview
Page 1016
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [२], मूलं [-] / [गाथा-४], नियुक्ति: [१०९०], भाष्यं [२०३...] (४०) हारिभ- द्रीया प्रत सूत्रांक ॥५०६॥ से रिहणेमित्ति णाम कयं, गाथार्थः ॥ १०९० ॥ इदाणी पासोत्ति, तत्र पूर्वोत्तयुक्तिकलापादेव पश्यति सर्वभावानिति १२ चतुर्विपार्वः, पश्यक इति चान्ये, तत्थ सवेऽवि सधभावाणं जाणगा पासगा यत्ति सामण्णं, विसेसो पुण शतिस्तवासप्पं सपणे जणणी ते पासह तमसि तेण पासजिणो। ध्य.जिनना मान्वर्थः व्याख्या-(गाहर्द्ध) गभगए भगवते तेलोकबंधवे सत्तसिरं णार्ग सयणिज्जे णिविजणे माया से सुविणे दित्ति, तहा अंधकारे सयणिज्जगयाए गम्भप्पभावेण य एतं सप्पं पासिऊणं रणो सयणिजे णिग्गया बाहा चडाविया भणिओ य-एस सप्पो वच्चइ, रण्णा भणियं-कहं जाणसि ?, भणइ-पेच्छामि, दीवएण पलोइओ, दिहो य सप्पो, रण्णा चिंता गम्भस्स एसो अइसयपहावो जेण एरिसे तिमिरांधयारे पासइ, तेण पासोत्ति णामं कयं । इदाणी वखमाणो, तत्रोत्पत्तेरारभ्य ज्ञानादिभिर्द्धत इति वर्द्धमानः, तत्थ सधेवि णाणाइगुणेहिं बहुइत्ति, विसेसो वुण बहुइ नायकुलंति अ तेण जिणो बद्धमाणुत्ति ॥१०९१ ॥ ||४|| दीप अनुक्रम [६] सस्मारिने मिरिति नाम कृतं । इदानी पार्भ इति-तत्र सर्वेऽपि सर्वभारानां ज्ञायका पक्ष्यकाति सामान्य, विशेषः पुन:-(गाथा)गभंगते भगवतिभैलोक्यवान्धवे सतशिरसं नागं शायनीये सिर्विनने माखा रष्टवती तस्य स्वम इति तथाऽन्धकारे शयनीयगतबा गर्भप्रभावेण चागच्छन्तं सपै ट्वा राज्ञःसवनीवालि गतो बबटापितो भणितज-एष सो प्रजति, राज्ञा भणित-कथं जानासि !, भणति-पश्यामि, दीपेन प्रलोकितः पा सर्पः, राजचिन्तामार्थस्य एषोठी |तिशवप्रभाची वेनेशे तिमिरान्धकारे पश्यति, वेव पार्थ इति नाम कृतं । इदानी वर्धमानः, तत्र सर्वेऽपि ज्ञानाविगुणवन्त इति विशेषः पुनः प्स मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1015~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy