SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आगम (३३) “मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) -------------- मूलं [६३१]--------- मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया *-4-5-05 प्रत सूत्रांक ||६३१|| -*- विजाणयाहि आसन्नं से पयं परमं ॥ ६३१ ॥ १८६६ ॥ ११॥ दुग्गो भवकतारे भममाणेहिं सुचिरं पणदेहिं ।। [दिहो जिणोवदिट्टो सुग्गइमग्गो कहवि लदो ॥ ६३२ ॥ १८६७ ॥ माणुस्सदेसकुलकालजाइइंदिपबलोबयाणं | च । विन्नाणं सद्धा दंसणं च दुलहं सुसाहणं ।। ६३३॥१८३८ ॥ पत्तेमुवि एएसुं मोहस्सुदएण दुल्लहो सुपहो। द्र कुपहबहुपत्तणेण य विसयनुहाणं च लोभेणं ॥ ६३४ ॥ १८६९॥ सो य पहो उबलद्धो जस्स जए बाहिरो जणो बहुओ । संपत्तिच्चिय न चिरं तम्हा न खमो पमाओ भे ॥ ६३५ ॥ १८७० ॥ जह जह ढप्पइपणो |CI सभणो वेरग्गभावणं कुणइ । तह तह असुभं आयवहयं व सीयं खयमुवेइ ।। ६३६ ॥ १८७१ ॥ एगअहोरत्तेणवि दढपरिणामा अणुसरं जति। कंडरिओ पुंडरिओ अहरगईउहगमणेमुं ॥ ६३७॥ १८७२ ॥ १॥ बारसवि|| भावणाओ एवं संखेबो समत्ताओ । भावमाणो जीयो जाओ समुवेइ धेरगं ॥ ६३८॥ १८७३ ।। यथा दोपोपरमो यथा यथा विषयेषु भवति वैराग्यम् । तथा २ विजानीहि आसन्नमय पदं परमम् ॥ ६३१ ।। भवकान्तारे भ्रायद्भिः सुचिरप्रणष्टैर्दष्टो दुर्गों जिनोपदिष्टः सुगतिमार्गः कथमपि च लब्धः ।। ६३२ ॥ मानुष्यदेशकुलकालजातीन्द्रियवलोपचयाश्च । विज्ञानं श्रद्धा सुसाधूनां दर्शनं च दुर्लभम् ॥ ६३३ ॥ प्रामप्वषि एतेषु मोहस्योदयेन दुर्लभः सुपथः । कुपथबहुत्वेन च विषयसुखानां च | पालोभेन ॥६३४॥ स च पन्थाः उपलब्धो यस्माजगति यायो जनो बहुकः । संप्नाप्तोऽपि न चिरं तस्मान्न क्षमः प्रमादो भवताम् ।। ६३५ ।। यधा यथा दृढप्रतिज्ञः श्रमणो वैराग्यभावनां करोति तथा तथाऽभमानपहनमिव शीतं क्षयमुपयाति ।। ६३६ ।। एनाहोरानेणापि दृढपरिणामा अनुत्तरं यान्ति । कण्डरीकः पुण्डरीकः (च) अधमगत्यूइंगमनयोः(ज्ञाते) ॥६३७॥ द्वादशापि भावना एवं संक्षेपतः समानाः। दीप अनुक्रम [६३२] 1-5%-4-36456-0-%%*-* ~ 92 ~
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy