________________
आगम
(३३)
“मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
-------------- मूलं [६३९]--------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया
पडण्णय- दसए १० मरणसमाही
धर्मस्वाख्यातता विशेषेणाशरणता
प्रत सूत्रांक ||६३९||
॥१४॥
भाविज भाषणाओ पालिज्ज वपाई रयणमरिसाई । पडिपुण्णपावखमणे आरा सिद्धिपि पावहिसि ॥९॥ १८७४|| कत्थइ सुहं सुरसमं कत्था निरओवमं हवा दुक्खं । कथा तिरियसरिस्थं माणुसजाई बहुविचित्ता ॥ ६४०॥ १८७५ ॥ ददणवि अप्पसुहं माणुस्सं गदोस (सोग) संजुक्तं । सुषि हियमुबाई कन मुणे मूढजणो ।। ६४१ ॥ १८७६ ॥ जह नाम पट्टणगओ संते मुलंमि मदभावेणं । न लहंति मरा लाहमाणसभा तहा पत्ता ।। ६४२ ॥१८७७।। संपत्ते पलविरिए सम्भावपरिक्खणं अजाणता । म लहंति बोहिलाभ दुग्गा
मग्गं च पापंति ॥ ६४३ ॥ १८७८ ॥ अम्मापियरो भाया भजा पुसा सरीर अस्थो य। भवसागरंमि चोरे न पति ताणं च सरणं च ॥ ६४४ ॥ १८७९ ॥ नवि माया नविय पिया न पत्तदारा न चेव बंधुजणो। नविप साधणं नवि धनं दुक्खमुइन्नं उसमेति ॥ ६४५ ॥१८८०॥ जइया सयणिज्जगओ दुक्खसो सपणवंधुपरिर भावयन् जीवो याः समुपयाति वैराग्यम् ॥ ६३८ ॥ भावयेः भावनाः पालयेः प्रतानि रनसदृशानि । प्रतिपूर्णपापक्षपणानि अधि
रात्सिद्धिमपि प्राप्स्यसि ।। ६३९ ॥ कचित् सुखं सुरसमं कचिन्निरयोपमं भवति दुःखम् । कचित्तिर्यसदृशं मनुष्यजातिवहुविचित्रा Mu६४० ॥ राऽप्यल्पमुखं मानुष्यं नैकदोषसंयुक्तम् । सुष्ट्रपि हिलमुपविष्ट कार्य न जानाति मूढजनः ॥ ६४१॥ यथा नाम पत्तनगतः
सति मूल्ये मूढभावेन । न लभते नरा लाभं मनुष्यभावं तथा प्राप्ताः ॥ ६४२ ॥ संभाले बलवीर्ये सद्भावपरीक्षणमजानानाः । न लभन्ते | साबोधिलाभं दुर्गतिमार्ग च प्राप्नुवन्ति ॥६४३।। मातापितरौ भ्राता भार्या पुत्राः शरीरमर्यश्च । भवसागरे घोरे न भवन्ति वाजं च शरणं ४/५॥४४॥ नैव माता नैव च पिता न पुत्रदारा नैव च बन्धुजनः । नैव प धनं नैव च धान्यं दुःसमुदीर्णमुपशामयन्ति ॥६४५॥ यदा शाय
+%E564GRLS
दीप
अनुक्रम
[६४०
॥१४०।।
onlisatirgam
अथ 'पंडितमरण' दर्शयित्वा पश्चात् उपसंहार: क्रियते
~93~