SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम (३३) “मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) --------......- मलं [६२४]-............------ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||६२४|| ..... ..सया ।।। ५९८ ॥ १८५९॥५। धषणा ससासवरनिजदसए १०हिया सणंति धण्णा परंति सणियाई । धण्णा सुग्गरागं मरंति घण्णा गया सिद्धिं ॥ ६२५॥१८६०1राबोधिमरणस- धण्णा कलत्तनियलेहिं विप्पमुका सुसत्तमंजुत्ता । वारीओर गयवरा घरवारीओवि निष्फिडिया ॥ ६२६ ॥ दुर्लभमाही ॥१८६१ ॥ धण्णा (उ) करति तवं मंजमजोगेहि कम्ममढविहं । तवसलिलेणं मुणिणो धुणंति पोराणयं कम्मल भावनाः ॥६२७ ॥ १८६२ ॥माणमथथायमाहिओ सीलुटिओतवो मओ अग्गी । संसारकरणषीयं दहा वग्गी व तणरासिं ।। ६२८ ।। १८६३ ॥ १०॥ इणमो सुगइगाहो मुसिओ उक्खिओ य जिणवरेहिं । ते धन्ना जे एवं पहमणयज पयजति ॥ १२ ॥ १८६४ ॥ जाहे य पावियन इह परलोए य होह कल्लाणं । ता एवं जिणकहियट पडियजा भावओ धम्मं ।। ६३० ।। १८६५ ॥ जह जह दोमोचरमो जह जह विसएसु होइ वेरंग्गं। तह तह दीप - अनुक्रम - - [६२५]] ॥ ६२४ ।। धन्याः सच्चा हिनानि शृण्वन्ति धन्याः कुर्वन्ति भूतानि धन्याः सुगतिमार्गः (यथा नथा) नियन्ते धन्या गताः सिद्धिम् ।। ६२५।। धन्याः कलत्रनिगवेभ्यो विषमुकाः मुमत्वसंयुक्ताः । वारीभ्य व गजवराः गृहवारीनो निम्फिदिताः ।। ६२६ ।। धन्यास्तु कुर्वन्ति तपः | संयमयोगः काष्टविधम (मणावि) । तपासलिलेन मुनयो धुन्वन्ति पौराणिक कर्म ।। ६२७॥ ज्ञानमयवातसहितं शीलोज्वलं तपो मतोऽग्निः । संसारकरणयीज दहति दयानिवि तृणराशिम ॥६२८।। अयं मुगतिगमनपयः सुदेशित उत्मिनश्च जिनवरैः। ते धन्या ये एनं पन्थानमनवयं | IR॥१३९॥ बाप्रपद्यन्ते ।। ६२५ ।। यदा च प्राप्तव्यमिह परलोके च भवति कल्याणम् । तहानं जिनकथितं प्रतिपद्यते भावतो धर्मम् ।। ६३० ॥ यथा | ~91~
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy