SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आगम (३३) “मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) -------------- मूलं [३५३]------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||३५३|| पडण्णय-निसिरित्ता अप्पाण सवगुणसमन्नियम्मि निजयए । संथारगसंनिविट्ठो अनियाणो चेव विहरिजा ॥ ३३॥ संस्तारकः दसए १० R१५८८ ॥ इहलोए परलोए अनिमाणो जीथिए य मरणे य । बासीचंदणकप्पो समो य माणावमाणेसु निर्यागक I॥ ३५४ ॥१५८९ ॥ अह महरं फुडवियर्ड तहप्पसायकरणिन विसयकयं । इज कहं निजवओ सुईसमन्ना-किया माही शाहरणहेउं ॥ ३५५ ।। १५९० ॥ इहलोए परलोए नाणचरणदंसर्गमि य अवार्य । दसेइ नियाणम्मि य माया| बिच्छत्तसल्लेणं ॥ ३५६ ॥१५५१ ।। बालमरणे अवायं तह य उयायं अबालमरणम्मि । उस्सासरजुवेहाणसे तय तह गिद्धपढे च ॥ ३५७ ॥ १५९२ ।। जह य अणुदुय सल्लो समल्लमरणेण कइ मरऊणं । ईसणनाणविशाहणो मरंति असमाहिमरणेणं ॥ ३५८ ॥ १५९३ ॥ जह मायरसे गिद्वा इस्थिअहंकारपावसुयमत्ता । ओसन्न SSC दीप अनुक्रम [३५४] कर्तव्यः पानकल्याहारः । ततः पानकमपि पश्चात् व्युत्प्रष्टव्यं यथाकाले ।। ३५२ ॥ निसृज्यात्मानं सर्वगुणसमन्वितेषु निर्यामकेषु संस्तार-2 कसंनिविष्टोऽनिदानकश्चैव विहरेत् ॥ ३५३ ॥ इहलोके परलोकेऽनिदानो जीविते च मरणे च । वासीचन्दनकल्पः समध मानापमानयोः ॥३५४।। अथ मधुरां फुटविकटा तथात्मसात्कृतकरणीयविषयाम । निर्यामकः कथा कथयेत् (स्मृतिसमन्याहरणहेतोः ॥३५५४ इहलोके परलोके ज्ञाने चरणे दर्शने च (कर्मणः) अपायं दर्शयति निदाने च मायामिथ्यात्वशल्ययोध ॥ ३५६ ॥ बालमरण उपायं तथा | हाचोपायमवालमरणे । उच्छास(रोध)रज्जुबहायसेषु च तथा गृध्रपृष्ठे च ।। ३५७ ॥ यथा चानुद्धृतशल्यः सशल्यमरणेन केचिन्मृत्वा । ॥१२॥ प्रदर्शनशानविहीना नियंतेऽसमाधिमरणेन ॥ ३५८ ॥ यथा सातरसोगुद्धाः स्यहवारपापश्रुतमत्ताः । बाहुल्येन बाउमरणा भ्राम्यन्ति JIREbraindainalisa ~534
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy