SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आगम (३३) “मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) -------------- मूलं [३४६]------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया ** 5 प्रत सूत्रांक ||३४६|| ॥ १५८० ।। आगरसमुट्टियं तह अजमुसिरवागतणपत्तकडए य । कसिल्लाफलगंमि व अणभिजय निष्पहै कप्पमि ॥ ३४६ ॥ १५८९॥ निस्संधिणातणमिव सुहपडिले हेण जइपसत्थेणं । संधारी कायद्यो उत्तर पुवस्सिरो वावि ॥ ३४७ ॥ १५८२ ।। दोसुत्थ अप्पमाणे अंप्रकारे समम्मि अणिसिट्टे । निरुवहयम्मि गुणबामणे वणम्मि गुत्ते (धणनि गुप्ते)प संधारो॥ ३४८॥ १५८३ ।। जुत्ते पमाणरइओ उभउकाल पहिलेहणा-13 &सुद्धो । विहिविहिओ संधारो आरुहियो तिगुसणं ।। ३४९ ॥१५८४ ॥ आमहियचरित्तभरो अनेसु उ P(अन्नस) परमगुरुसगासम्मि । दवेमु पनवेसु य खिसे काले य समि ॥ ५५० ।। १९८५ ॥ एएसुचेष ठाणेसु चउसु सबो चउधिहाहारो। तवसंजमुत्सि किच्चा बेसिरियको तिगुत्तेणं ॥ ३५१ ॥ १५८६ ।। अहवा सासमाहिहे कायबो पाणगस्स आहारो। तो पाणगंपि पच्छा योसिरियई जहाकाले ॥ ३५२ ॥ १५८७ ॥ 5 दीप - अनुक्रम - [३४७] - आकरसमुत्थिते तथा अशुषिरवकतृणपत्रकटके च । काष्ठशिलाफलके वा बमिद्यमाने निष्प्रकल्पे ॥३४६॥ निस्मन्धिकेन तृणेन वा सुखप्रतिलेखनेन यतिप्रशस्तेन । संस्तारः कर्तव्य उत्तरस्या पूर्वस्यां शिरो वाऽपि ।। ३४७॥ दोषोऽत्र अप्रमाणे अन्धकारे च (ततः ) समे च निसृष्टे । निरुपहते गुणवति पने गुप्ते च संस्तारकः ॥३४८॥ युक्ते प्रमाणरवित उभयकालपतिलेखनायुक्तः शुद्धः । विधिविहितः संस्तारक: आरूढव्यत्रिगुप्लेन ॥३४५॥ आरूउचारित्रभारः अन्येष्वपि परमगुरुसका। द्रव्येषु पर्यायेषु च क्षेत्रे काले च सर्वस्मिन् (प्रशस्तेष्वारूढः) ॥ ३५० ॥ एतेषु चैव स्थानेषु चतुर्यु सर्वश्चतुर्विध आहारः । तपःसंयम इकत्वा व्युत्प्रष्टव्यनिगुमेन ॥ ३५१ ॥ अथवा समाधिहेतोः lanthursdmammnama ~52~
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy