SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आगम (33) प्रत सूत्रांक ||३३९ || दीप अनुक्रम [ ३४० ] मरणस माही ॥ ११९ ॥ प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) मूलं [३३९]--- ..आगमसूत्र - [ ३३ ], प्रकीर्णकसूत्र [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया Estima “मरणसमाधि” मुनि दीपरत्नसागरेण संकलित .... दसए १० पणय- * तवसोसियंगमंगो संधिधिराजालपागडसरीरो। किच्छाहियपरिहत्थो परिहरइ कलेवरं जाहे ॥ ३३९॥१५७४ ।। पचक्वाइ य ताहे अननसमाहिपत्तियंमिती । तिविहेणाहारविहिं दियसुग्गड़ काय पाईए || ३४० ।। १५७५।। इहलोए परलोए मिरासओ जीविए अ मरणे य। सायानुभवे भोगे जस्स य अवहट्टणाऽईए || ३४१ || १५७६ || निम्ममनिरहंकारो निरासयोऽकिंचणो अपडिकम्मो वोसहविसढुंगो चचियसेण देहेणं ॥ ३४२ ॥। १५७७।। तिविहेणवि सहमाणो परीसहे दूसरे अ ऊसग्गे । विहरि विसयतहारयमलमसुमं विहुमाणो ॥१४३॥ ।। १५७८ ॥ नेहखए व दीवो जह स्वयमुवणेड़ दीववहिम्मि (हिंपि) । खीणाहारसिणेहो सरीरयहिं तह स्ववेइ ||३४४ ।। १५७९ ॥ एव परझा असई परकमे पुवभणियसूरीणं । पासम्मि उत्तमट्ठे कुजा तो एस परिक्रम्मं ॥ ३४५॥ - तपः शोषितांगोपांगः प्रकटसन्धिशिराजालशरीरः । कृच्छ्राहितनैपुण्यः (कुः पूर्णः ) परिहरति कलेवरं यदा ॥ ३३९ ॥ प्रत्याख्याति च तदा अन्याऽन्यसमाथिप्रत्ययमिति । त्रिविधेनाहारविधिं उदितसुगतिकायप्रकृतिकः ॥ ३४० ॥ इहलोके परलोके च निराश्रयो जीविते च मरणे वा । सातानुभवे मोगे यस्य चारहरणा (परित्यजना ) ऽतीते ॥ ३४१ ।। निर्ममनिरहंकारो निराश्रयोऽकिचनो ऽप्रतिकर्मा । अत्यर्थ (युत्कृष्टं) विसृष्टांगः त्यक्तप्रीतिना देदेन ॥ ३४२ ॥ त्रिविधेनापि सहमान: परीपदान् दुःसहांच उत्सर्गवान् । विहरेत् विषयतृष्णारजोमलमशुभं विधूनयन् ।। ३४३ || स्नेहक्षये वा दीपो यथा क्षयमुपनयति दीपवर्त्तिमपि । श्रीणाहारोहः शरीरवति तथा क्षपयति ।। ३४४ ॥ एवं प्रारब्धः सति पराक्रमे पूर्वभणितसूरीणाम् । पार्श्वे उत्तमार्याय कुर्यात्तदा एतत् परिकर्म ॥ ३४५ ।। Par P& Pate the Ony ~51~ क्षामणा देहादित्यागः ॥ ११९ ॥
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy