SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ आगम (३३) “मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) -------------- मूलं [३३३]------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||३३३|| एए ते निजवया परिकहिया अट्ठ उत्समम्मि । जेसिं गुणसंखाणं न समत्था पायया बुत्तुं ॥ ३३३ ॥ १५६८।। एरिसयाण सगासे सूरीणं पवयणप्पवाईणं । पडिवजिज महत्थं समणो अन्भुजयं मरणं ॥ ३३४ ॥ १५६९॥ आयरियउवज्झाए सीसे साहम्मिए कुलगणे य । जे मे किया सकाया (जंमि कसाओ कोई विप्र.) सो सातिविहेण खामेमि ॥ ३३५ ॥ १५७० ॥ सबस्स समणसंघस्स भावओ अंजलि करे सीसे । सर्व खमावइत्ता खमामि सबस्स अपि (खमिन सघस्सवि सर्पमि प्र०)॥ ३३६ ॥ १५७१ ॥ गरहित्ता अप्पाणं अपुणकारं हापरिकमिसाण । नाणम्मि दसणम्मि अचरित्तजोगाइयारे य ॥३३७॥ १५७२ ॥ तो सीलगुणसमग्गो। भाअणुवहयक्खो बलं च थामं च । विहरिज तवसमग्गो अनियाणो आगमसहाओ ॥ ३३८ ॥ १५.७३ ॥ * दीप -*- * 2000-56-0-55-4550805657 अनुक्रम विधिना द्वादशानभुतसारथिनः सर्वथा । पशिद्गुणोपपेताः प्रायश्चित्तविशारदा धीराः ॥ ३३२ ॥ एते तुभ्यं निर्यामकाः परिकथिना | अष्ट उत्तमायें । येषां गुणसंख्यीनं न समर्थाः प्राकृता वकृम्।।३३३॥ एतादृशानां सकाशे सूरीणां प्रवचनप्रवादिनाम् । प्रतिपयत महा श्रमणोऽभ्युवतं मरणम् ॥ ३३४ ॥ आचार्यान उपाध्यायान् शिष्यान साधर्मिकान् कुलगणौ च । ये मया कृताः कषायिताः (यस्मिन् | कषायः कोऽपि ) सर्वान् त्रिविधेन क्षमयामि ।। ३३५ ॥ सर्वस्मै श्रमणसंघाय भावतोऽखलिं कृत्वा शीर्षे । सर्व क्षमयित्वा क्षम्यामि | सर्वस्याहमपि (क्षमेत सर्वस्यापि खस्मिन् ) ॥ ३३६ ॥ गर्हयित्वाऽऽत्मानं अपुनःकारं प्रतिक्रम्य । ज्ञाने च दर्शने च चारित्रयोगातिचारे । च ॥ ३३ ॥ ततः शीलगुणसममः अनुपहताक्षो बलं च स्थाम च । (अपेक्ष्य ) विहरेत् तपःसमग्रोऽनिदान आगमसहायः ।।३३८॥ APRIsridwON [३३४] ~50~
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy