SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगम (३३) “मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) -------------- मूलं [३२५]------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||३२५|| पइण्णय- रागदोसमयरहिए । कडजोगी कालण्णू नाणचरणदंसणसमिद्धे ॥ ३२५ ॥ १५६० ॥ मरणसमाहीकुसले इंगि-1 दसए १०ीयपत्थियसभाववेत्तारे । यवहारविहि विहिण्णू अब्भुज्जयमरणसारहिणो ॥ ३२६ ॥ १५६१ ॥ उवएसहेउ-18निर्यामकाः मरणस- कारणगुणनिसढा णायकारणविहाणू । विष्णाणनाणकरणोबयारसुयधारणसमत्थे ॥ ३२७ ।। १५६२ ॥ एगमाही तगुणे रहिया बुद्धीइ चउबिहाइ उववेया। छंदण्णू पवइया पञ्चक्खाणंमि य विहण्णू ॥ ३२८॥ १५६३ ॥ दुण्हं ॥११८॥ आयरियाणं दो वेयावचकरणनिजुत्ता । पाणगवेयावचे तवस्सिणो वत्ति दो पत्ता ॥ ३२९ ॥ १५६४ ॥ उच-18 सण परिवत्तण उच्चारुस्सास(व)करणजोगेसुं। दो वायगत्ति णज्जा अ(उ प्र.)सुत्तकरणे जहन्नेणं ॥३३०॥१५६५॥ असद्दहवेयणाए पायचित्ते पडिक्कमणए य । जोगायकहाजोगे पञ्चक्खाणे य आयरिओ ॥ ३३१ ॥ १५६६ ॥ कप्पाकप्पविहिन दुवालसंगसुयसारही सर्व । छत्तीसगुणोवेया पच्छित्तवियारया धीरा ॥ ३३२ ॥ १५६७ ॥ दीप *-945 अनुक्रम [३२६] चरणदर्शनसमृद्धान् ॥ ३२५ ।। मरणसमाधिकुशलान् इङ्गितप्रार्थितस्वभाववेत्तुन् । व्यवहारविधिविधानज्ञान अभ्युवतमरणसारथिनः || ॥ ३२६ ।। उपदेशहेतुकारणगुणक्षमान न्यायकारणविधानज्ञान् । विज्ञानज्ञानकरणोपचारभुतधारणासमर्थान् ।। ३२७ ।। एकान्तेन गुणेषु ६ स्थितान् बुद्ध्या चतुर्विधयोपपेतान् । छन्दोज्ञान प्रबजितान् प्रत्याख्याने च विधिज्ञान् ।। ३२८ ।। द्वयोराचार्ययो वैयावृत्त्यकरणनियुक्तौ । जापानकायावृत्ये तपस्विनो वेति द्वी प्राप्तौ ।। ३२९ ॥ उद्वर्तनपरिवर्तनोच्चारोत्सावकरणयोगेषु । द्वौ वाचको इति शेयो सूत्रकरणे जघ न्येन ॥ ३३० ।। अश्रयाने वेदनायां प्रायश्चित्ते प्रतिक्रमणे च । योगात्मकथायोगे प्रत्याख्याने च आचार्यः ॥ ३३१ ॥ कल्प्याकल्य ॥११८॥ *- CARS JmElandonmeindiane arresphatateDIA - ~ 49~
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy