SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ आगम (३३) “मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) --------------- मूलं [३५९]------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||३५९|| बालमरणा भमंति संसारकतारं ॥ ३५९ ॥ १५९४ ।। अह मिच्छत्त ससल्ला मायासल्लेण जह ससल्ला य । जह द्रीय नियाण ससल्ला मरंति असमाहिमरणेणं ।। ३६०॥ १५९५ ॥ जह वेयणावसहा मरंति जह कह दिय बमा । जह य कसायवसट्टा मरंति असमाहिमरणेणं ॥३६१ ॥ १५९६ ॥ जह सिद्धिमग्ग दुग्गइसम्ग-1 गलमोडणाणि मरणाणि । मरिऊण केइ सिद्धिं उर्विति सुसमाहिमरणेणं ॥३६२॥ १५९७ ।। एवं पहप्पया ४ात अवापं उत्तमढकालम्मि । संति अवायण्णू सल्लद्धरणे सुविहियाणं ॥३६३ ॥ १५९८ ॥ दितिय सिं| दावएस गुरुणो नाणाविहेहिं हेऊहिं । जेण सुगई भयंतो संसारभयदुओ (दुहो) होइ ॥ ३६४ ॥१५९९॥ न ह नेसु बेपणं खलु अहो चिरम्मित्ति दारुणं दुक्खं । सहणिलं देहेणं मणसा एवं विचिंतिजा ॥ ३६५ ॥१६००।। Bासागरतरणत्यमहे इपस्स पोयस्स जए (उज्जवे) धूवे । जो रज्जु (रक्ख) मुक्खकालो न सो विलंपत्ति । दीप अनुक्रम [३६०] संसारकान्तारे ।। ३५९ ॥ अथ मिध्यात्वेन सशल्या मायाशल्येन यथा सशल्याश्च । यथा च निदानेन सशस्या नियन्तेऽसमाधिमरणेन FI यथा वेदनावशात्ती नियन्ते यथा केचिदिन्द्रियवशाताः । यथा च कषायवशार्ता प्रियन्तेऽसमाधिमरणेन ॥ ३६१ ॥ यथा| मितिमा दर्गतिस्वर्गार्गलामोटनानि मरणानि । मृत्वा केचित्सुसमाधिमरणेन सिदिमुपयान्ति ॥३६२।। एवं बहुप्रकार वपायमुत्तमार्थ काले|| दर्शयन्स्यपायज्ञाः शल्योद्धरणाय सुविहितानाम् ॥ ३६३ ।। ददति चैषामुपदेशं गुरवो नानावितुमिः । येन मुगति भंजन् संसारभवहुतो। प.स.२१18 (रु) भवति ।।३६४।। नेव तेषु वेदना (न) खलु अहो। चिरमिति दारुणं दुःखम् । सहनीयं देहेन मनसैबंप विचिन्तयेत् ॥३६५।। साग- 2 lanthursdmammnama ~ 54~
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy