________________
आगम
(३३)
“मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------ मूलं [८३]---------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||८३||
दीप अनुक्रम
KACROSAX
आणा सुयधम्माऽऽराहणाऽकिरिया ।। ८३॥ १३१८ ॥ छत्तीमाटाणेसु य जे पवयणसारअरियपरमत्था । तेसि टीपासे सोही पन्नत्ता धीरपुरिमहि ॥ ८५ ॥ ११ ॥ वय कापरकं १२ बारसगं नह अकप्प १३ गिहि
भाणं १४ । पलियंक १५ गिहिनिमित्राममोन १७ पलिमलण सिणार्ण १८॥८०॥ १.२० । आयारवं च १ उवधारवं च.२ ववहारविहिविहिन् य । उच्चीलगा य धीरा पावणा विहिष्णू या ३॥८६॥ १:२१॥ तह य अवायविहिन ४ निजवगा जिणमपम्मि गहियत्या । अपरिस्साई ७ प नहा विस्मासरहस्म निच्छिड्डा ८॥ ८७ ॥१३२२ ।। पचमं अट्टाग्मगं अट्ट य ठाणाणि एव भणियाणि । इसो दस ठाणाणि य जेमु| |उवट्ठावणा भणिया || ८८ ॥१३२३ ।। अणवट्ठतिगं पारंचिगं च निगमेय छहि गिहीभूषा ६ । जाणंनि जे 'उ | पण सुअरयणकरंडगा सूरी।। ८ ।। १३२४ मम्मटमणच जे पवियानि आगमचिरिन । जाणति चरिपूजना गुरु जनस्य । तीर्थकराणां न आज्ञा धुनधर्म गवनाऽक्रिया ।।८।। पदविंशति मानेषु च ये रमुनपत्र चनसारपरमार्धाः । तेषां | पार्थे शुद्धिः प्रज्ञप्ता धीरपुरुषः ॥ ८४ । वनपटु कापड द्वादानं नया अलवं गृहिभाजनं । पल्यं को गृहिनिषणा राशोमन्वं परिमार्जन सानं ।। ८५ ॥ भाचारयन्त। उपधारणावातच ध्यवराविधिविधिज्ञाच । अपनीडकाा धीराः प्ररूपणापा विधिज्ञाध ॥ ८६ ।। गधा चापायविधिज्ञा निर्यामका जिनमते गृहीतायाः । अपरिभाविना नया निधामरहम्पनिश्छिद्राः ।। ८७ ।। प्रथममतादाक अट च | स्थानानि एवं भणियानि । इतो दश स्थानानि च येपुरधापना भगिता ।। ८८ ॥ अनवस्थाप्यत्रिक पाराचिकनिक चैतानि पद्भिाही-13 भूताः । जानन्ति वे खेतान् श्रुतरत्नकरण्डकाः मूरयः ।। ८९॥ सक्तमम्बग्दा नान याच विजानन्ति आगमविधिज्ञाः । ज्ञानन्ति चारि
[८३]
:-54-------
I
अथ आचार्यस्य गुण-आदि वर्णयते
~16~