SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आगम (३३) “मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------ मूलं [८३]---------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||८३|| दीप अनुक्रम KACROSAX आणा सुयधम्माऽऽराहणाऽकिरिया ।। ८३॥ १३१८ ॥ छत्तीमाटाणेसु य जे पवयणसारअरियपरमत्था । तेसि टीपासे सोही पन्नत्ता धीरपुरिमहि ॥ ८५ ॥ ११ ॥ वय कापरकं १२ बारसगं नह अकप्प १३ गिहि भाणं १४ । पलियंक १५ गिहिनिमित्राममोन १७ पलिमलण सिणार्ण १८॥८०॥ १.२० । आयारवं च १ उवधारवं च.२ ववहारविहिविहिन् य । उच्चीलगा य धीरा पावणा विहिष्णू या ३॥८६॥ १:२१॥ तह य अवायविहिन ४ निजवगा जिणमपम्मि गहियत्या । अपरिस्साई ७ प नहा विस्मासरहस्म निच्छिड्डा ८॥ ८७ ॥१३२२ ।। पचमं अट्टाग्मगं अट्ट य ठाणाणि एव भणियाणि । इसो दस ठाणाणि य जेमु| |उवट्ठावणा भणिया || ८८ ॥१३२३ ।। अणवट्ठतिगं पारंचिगं च निगमेय छहि गिहीभूषा ६ । जाणंनि जे 'उ | पण सुअरयणकरंडगा सूरी।। ८ ।। १३२४ मम्मटमणच जे पवियानि आगमचिरिन । जाणति चरिपूजना गुरु जनस्य । तीर्थकराणां न आज्ञा धुनधर्म गवनाऽक्रिया ।।८।। पदविंशति मानेषु च ये रमुनपत्र चनसारपरमार्धाः । तेषां | पार्थे शुद्धिः प्रज्ञप्ता धीरपुरुषः ॥ ८४ । वनपटु कापड द्वादानं नया अलवं गृहिभाजनं । पल्यं को गृहिनिषणा राशोमन्वं परिमार्जन सानं ।। ८५ ॥ भाचारयन्त। उपधारणावातच ध्यवराविधिविधिज्ञाच । अपनीडकाा धीराः प्ररूपणापा विधिज्ञाध ॥ ८६ ।। गधा चापायविधिज्ञा निर्यामका जिनमते गृहीतायाः । अपरिभाविना नया निधामरहम्पनिश्छिद्राः ।। ८७ ।। प्रथममतादाक अट च | स्थानानि एवं भणियानि । इतो दश स्थानानि च येपुरधापना भगिता ।। ८८ ॥ अनवस्थाप्यत्रिक पाराचिकनिक चैतानि पद्भिाही-13 भूताः । जानन्ति वे खेतान् श्रुतरत्नकरण्डकाः मूरयः ।। ८९॥ सक्तमम्बग्दा नान याच विजानन्ति आगमविधिज्ञाः । ज्ञानन्ति चारि [८३] :-54------- I अथ आचार्यस्य गुण-आदि वर्णयते ~16~
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy