SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ आगम (३३) “मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------ मूलं [९०]---------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||९०|| ॥१०२॥ पइण्णय- साओ अनिग्गयं अपरिसेसाओ ८॥१०॥१३२५ ॥ जो आरंभे वइ चिअसकिचो अणणुतावी य । सोगो सरिगुणाः दसए १०इप भवे दसमो १० जेसूबट्टावणा भणिया ॥ ११ ॥ १३२६ ।। एएमु विहि विहाणू छत्तीसाठाणएम जे सूरी। ते मरणस- पवयणसुहकेऊ छत्तीसगुणत्ति नायबो ।। ९२ ॥ १३२७ ।। तेर्सि मेरुमहोयहिमेयणिससिसूरसरिसकप्पाणं ।। माही पायमूले प विसोही करणिज्जा सुविहियजणेणं ॥९३ ॥ १३२८॥ काइयवाइयमाणसियसेवर्ण दुप्पओगसंभूयं ।। जो अइयारो कोई तं आलोए अगहितो ॥ ९४ ॥ १३२९ ।। अमुगंमि इउ काले अमुगत्थे अमुगगामभावेणं । जह निसेवियं खलु जेण य सवं तहाऽऽलोए । ९५ ।। १३३०॥ मिच्छादसणसलं माघासलं नियाणसल्लं च । तं संखेवा दुविहं दवे भावे य योदई ।। ९६ ॥ १३३१ ॥ वि(ति)विहं तु भावसल्लं दंसणनाणे चरित्ता जोगे य । सचित्ताचित्तेऽविय मीसए यावि दबंमि ॥ १७ ॥ १३३२॥ सुहुमंपि भावसल्लं अणुद्धरित्ता उ जो मात् निर्गत चापरिशेषात् ।। ९० ॥ य आरंभे वर्तते सक्तकार्योऽननुतापी च । शोक(भोग)च भवेदशमी येषूपस्थापना भणिता ।। ९१ ।। एतेषु विधिविधानज्ञाः पट्विंशति स्थानेषु वे सूरयः । ते प्रवचनशुभकेतवः पत्रिंशगुणा इति ज्ञातव्याः ॥ १२ ॥ तेषां मेरुमहोदधिमेदिनीशशिसूर्यसहकल्पानां । पादमूले च विशोधिः करणीयः सुविहित जनेन ।। ९३ ॥ कायिकवाधिकमानसिकसेवनं दुप्पयोगसंभूतं । (तपो ) योऽतिचारः कश्चित् तमालोचयेद् अगृहयन् ।। ९४ ॥ अतः अमुकरिमन् काले अनुकायें अमुकग्रामभावेन । यद्यथा निपे वितं येन च सर्व तथैवालोचयेत् ॥ ९५ ॥ मिथ्यादर्शनशल्यं मायाशल्यं निदानशल्यं च । सन् (शल्यं ) संक्षेपान् द्विविधं द्रव्ये भावे || पूच योद्धव्यं ।।९६॥ वि(नि)विधं तु भावशल्य दर्शने ज्ञाने चारित्रयोगे च । सचित्ताचिनयोरपि च मित्रे चापि द्रव्ये ॥ ९७ ।। सूक्ष्ममपि CCCCCCC दीप अनुक्रम [१०] Jantuitinominain . ~ 17~
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy