SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ आगम (३३) “मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) -------------- मूलं [७६]---------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||७६|| द्वाराणि पडण्णय- लो अह जम्मो धम्मरुकखाणं ॥ ७॥ १.१॥ दिक्त्रं मइले. णा मोहमहावत्तसागराभिहया । तस्स परिकर्मणा दसए १०16 अपडिकमंता मरंति ते यालमरणाई ।। ७७॥ १३१२ ॥ इय अघि मोहपउत्ता मोहं मोजूण गुरुसगासम्मि आलोचमरणस- आलोइय निस्सल्ला मरि आगहमा नेऽथि ।। ७८ ॥ १३१३॥ विसेमो भषणइ छलणा अवि नाम हुज नादीनि माही जिणकप्पो। किं पुण इयरमुणीणं तेज विही देसि ओ इणमो ७९॥ १३१४ ।। अप्पविहीणा जाहे धीरा सुपसार झरियपरमत्था । ते आयरिय विद्विग्नं उचिंति अन्भुत मरणं ॥ ८० ॥ १३१५ ॥ आलोयणाइ ॥१०१॥ संलहणाइ २ खमणाइ ३ काल ४ उस्सगे। उग्गासेमंधार निसग्ग ८ वेरग्ग मुक्खाए १० ॥८॥ ॥१३१३॥ झाणविसेसो ११ मा १२ सम्म १३ पायगमण १४ चेव । चउदसओ एस विही पढमो ४मरणमि नायवो ।। ८२॥१७॥ विणोधार माणस भंगा पूयणा गुरुजणस्स । तित्थयराण य हनीपत परलोकमठेकः संयमय न कृतः द्विपन्नोऽपि नतो विफल गिर जन्म धर्मक्षाणां ॥ ४६॥ दशा मलिनयन्तो मोहमहावर्तसागरानिहताः । तस्माइतिकान्लो किन्ने ते दलमरणानि ॥ ४ ॥ एवमपि मोहमायुक्ता मोई मुक्त्वा गुरुसका। आलोच्य निश्शल्या मर्तुं (प्रहालाः ) अराधकान्लेऽपि । ८ अप्र विशेषो मप्यते छलनमपि नाम भवेन जिनकल्पे । किं पुनरितरमुनीनां? तेन विधिदर्शितोऽयम् ॥ ३१ ॥ परीयां) सविडीनानदा श्रीगः स्मृनथुन सागरपरमार्थाः । ते आचार्य विदत्तं मरणम युगतमुपयान्ति ।। ८ ।। आलोचना संले आमा काल सर्गः । भवन याः संसारकः निसगों बैगम्ब मोक्षः ॥ ८१ ॥ ध्यान- ॥११॥ 8 बिशेषो लेइया मन्यनत्वं पाइपोपाननं चव चतुराक एष विधिः प्रथम भरणे ज्ञातव्यः ।। ८२ ।। बिनय उपचारो मानस्य भंगः। दीप अनुक्रम [७६] JINElustimimmin ~ 15~
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy