SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ आगम (३२) “देवेन्द्रस्तव” - प्रकीर्णकसूत्र-९ (मूलं संस्कृतछाया) ------------ मूलं [१९६]-------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३२], प्रकीर्णकसूत्र - [०९] "देवेन्द्रस्तव" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||१९६|| गेविनेमु य देवा रयणी ओ दुखि हुंति उच्चाओ। रपणी पुण उच्चत्तं अणुत्तरविमाणवासीणं ।। १९६ ॥११२४॥ कपाओ कप्पम्मि उ जस्स ठिई सागरोवमभहिया । उस्सेहो तस्स भवे इकारसभागपरिहीणो ॥ १९७ ॥ ६॥११२५ ।। जो अ विमाणुस्सेहो पुढवीणं जंच होइ वाहल्लं । दुहंपि तं पमाणं बत्तीसं जोयणसयाई॥१९८४ ॥११२६ ॥ भवणवइयाणमंतरजोइसिया हुंति कापपवियारा । कप्पवईणवि सुंदरि ! घुछ पविषारणविही| उ॥ १९९ ॥ ११२७ ॥ सोहम्मीसाणेसुं सुरवरा टुंति कायपवियारा । सर्णकुमारमार्हिदेसु फासपवियारया देवा ॥ २००॥ ११२८ ॥ वंभे लंतयकप्पे सुरवरा हुंति रूवपवियारा । महसुषसहस्सारे सहपविपारया देवा ॥ २०१॥ ११२९ ।। आणयपाणपकप्पे आरण तह अधुए सुकप्पम्मि । देवा मणपविषारा तेण परं चूअपवियारा ॥ २०२॥ ११३० ॥ गोसीसागुरुकेयइपत्तपुन्नागवउलगंधा य । पयकुवलयगंधा सगरेलसुगंधगंधा भवन्ति सप्त रस्त्रयः । द्रौ द्वौ कल्पो तुल्यौ द्वयोरपि परिहीयते रमिः ॥ १९५ ।। अवेयकेषु देवा देवे रजी भवन्त्युच्चाः । रतिः पुनरवत्वं अनुत्तरविमानवासिना ॥ १९६॥ कल्पात् कल्पे तु यस्य स्थितिः सागरोपमेणाधिका । उत्सेधसस्य भवेत् एकादशभागपरिहीणः ॥१९७|| या विमानानामुत्सेधो वाइल्वं यच भवति पृथिव्याः । द्वयोरपि तत्प्रमाण द्वात्रिंशयोजनशतानि ॥ १९८॥ भवनपतिव्यम्तरयोतिष्का भवन्ति कायप्रविचाराः । कल्पपतीनामपि सुंदरि ! वस्ये परिचारणाविधि ॥ १९९॥ सौधर्मेशानयोः सुखरा भवन्ति कायप्रवीचाराः ।। सनकमारमाहेन्द्रयोः स्पर्शप्रविचारका देवाः ।। २००॥ ब्रह्मदेवलोके लांतके कल्पे सुरवरा भवन्ति रूपप्रवीचाराः । महाशुकसहस्रारयोः शब्दप्रवीचारका देवाः ॥ २०१॥ वानवप्राणतकरूपयोरारणे वथा अच्युते सुकल्पे । देवा मनःप्रवीचाराः ततः परं क्युवा दीप अनुक्रम [१९६] ~ 30~
SR No.004132
Book TitleAagam 32 DEVENDRA STAV Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages46
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_devendrastava
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy