SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आगम (३२) “देवेन्द्रस्तव” - प्रकीर्णकसूत्र-९ (मूलं संस्कृतछाया) ------------- मूलं [२०३]------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३२], प्रकीर्णकसूत्र - [०९] "देवेन्द्रस्तव" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||२०३|| _ प्रकीर्णकदलीय ॥२०३ ॥ ११३१ ॥ एसा णं गंधविही उवमाए वष्णिया समासेणं । दिट्ठीएवि य तिविहा थिरसुकुमारा शके ९३ फासेणं ॥ २०४ ॥ ११३२ ॥ तेवीसं च विमाणा चउरासीइं च सपसहस्साई । सत्ताणउई सहस्साई उहुं-IMI पुष्पायवेन्दस्तवे 18 लोए विमाणाणं ॥ २०५ ।। ११३३ ॥ अउणाणउई सहस्सा चउरासीई च सयसहस्साई। एगणपं दिवहुँ सयं | कीर्णाः |च पुप्फावकिपणाणं ॥ २०६॥ ११३४ ॥ सत्तेव सहस्साई सयाई बावत्तराई अट्ट भवे । आवलियाइ विमाणा सेसा पुष्पावकिपणाणं ॥ २०७॥ ११३५ ।। आवलिआइ विमाणाण अंतरं नियमसो असंखिळ । संखिजहमसंखिजं भणियं पुष्फायकिनाणं ॥ २०८ ॥ ११३६ ॥ आवलियाइ विमाणा वहा तंसा तहेव चउरसा। हैं। पुप्फावकिपणया पुण अणेगविहरूवसंठाणा ॥ २०९ ॥११३७ ॥ वह खु वलयगंपिव तंसा सिंघाडयंपिव विमाणा । चउरंसविमाणा पुण अक्खाडयसंठिया भणिया ॥ २१ ॥११३८ । परमं वविमाणं बीयं तंसं वीचाराः ॥ २०२ ।। गोशीर्षागुरुकेतकीपत्रपुनागवकुलगन्धाश्च । चम्पककुवलयगन्धाः तगरैलासुगन्धिगन्धाश्च ॥ २०३ ॥ एष गन्धदाविधिरुपमया वर्णितः समासेन । रयाऽपि च त्रि(वि)विधाः स्थिरसुकुमाराच स्पर्शेन ।। २०४ ॥ त्रयोविंशतिश्च विमानानि चतुरशीतिश्चद शतसहस्राणि । सप्तनवतिः सहस्राणि ऊर्वलोके विमानानां ॥ २०५॥ एकोननवतिः सहस्राणि चतुरशीतिश्च शतसहस्राणि । एकोनं | चार्धद्वयशनं च पुष्पावकीर्णानाम् ॥ २०६ ।। सप्तैव सहस्राणि द्वासप्ततानि शतानि चाष्ट भवंति । आवलिकासु विमानानि शेषाणि पुष्पा-13 वकीणानि ।। २०७ ॥ आवलिकायां विमानानामन्तरं नियमेनासंख्येयं ( योजनानां ) । संख्येयमसंख्येयं भणितं पुष्पावकीर्णानां ॥२०॥ आवलिकायां विमानानि वृत्तानि व्यत्राणि चतुरस्राणि तथैव । पुष्पावकीर्णानि पुनरनेकविधरूपसंस्थानानि ॥ २०९ ।। वृत्तानि खलु वल-10 CrickCCASSACH दीप अनुक्रम [२०३] JAMERestiniamasan ~31~
SR No.004132
Book TitleAagam 32 DEVENDRA STAV Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages46
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_devendrastava
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy