SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आगम (३२) “देवेन्द्रस्तव” - प्रकीर्णकसूत्र-९ (मूलं संस्कृतछाया) ------------- मूलं [१८८]------- मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [३२], प्रकीर्णकसूत्र - [०९] "देवेन्द्रस्तव" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||१८८|| प्रकीर्णक गेपिज्जा तिषिण तिण्णि आसना । हायसंठाणाई अणुत्तराई विमाणाई॥१८८ ॥ १९१६ ॥ घणपदहिप- वेयानुशके ९दे हाणा सुरभषणा दोसुटुंति कप्पेसुं । तिसु पाउपइटाणा तदुभपसुपरहिया तिमि ॥ १८९॥ १९१७ ॥ तेणाराः वेन्दस्तवे पर उवरिमया आगासंतरपइट्ठिया सवे । एस पइहाणविही उहुं लोए विमाणाणं ॥ १९० ॥ १९९८॥ किण्हा प्रतिष्ठान नीला काऊ तेऊलेसा य भवणवंतरिया । जोइससोहम्मीसाणं तेउलेसा मुणेपणा ॥ १९१ ॥ १९१९ ॥ कप्पे ॥ लेश्योच्चत्वे ८॥ सर्णकुमारे माहिदे चेव वंभलोए य । एएसु पम्हलेसा तेण परं सुषलेसा ७ ॥ १९ ॥ ११२०॥ कणगसयदरसामा सुरषसभा दोसु हुंति कप्पेसु । सिसु हंति पम्हगोरा तेण परं सुबिल्ला देवा ॥ १९३ ॥ ११२१ ॥ भवणवइयाणमंतरजोइसिया इंति सत्तरयणीया। कप्पवईणऽइसुंदरि। सुण उच्चत्तं सुरषराणं ॥१९४॥११२२। सोहम्मीसाणसुरा उच्चत्ते हंति सत्तरपणीया। दो दो कप्पा तुल्ला दोसुवि परिहायए रयणी ॥ १९५॥११२३॥181 प्रवेयकावलिसदृशानि मैवेयकाणि त्रीणि त्रीणि आसन्मानि । हुर्कसंस्थानानि अनुत्तराणि विमानानि ॥ १८८ ॥ घनोदधिप्रतिष्ठानानि सुरभवनानि द्वयोर्भवन्ति कल्पयोः । त्रिषु वायुप्रतिष्ठानानि तदुभयसुप्रतिष्ठितान्युपरि त्रिषु ॥ १८९ ।। ततः परमुपरितनानि आकाशान्तरप्रतिष्ठितानि सर्वाणि । एष प्रतिष्ठानविधिः ऊर्बलोके विमानानां ॥ १९० ॥ कृष्णा नीला कापोती तेजोलेश्या च भवनपतिज्यस्तराणां । ज्योतिष्कसौधर्मेशानानां तेजोलेश्या ज्ञातव्या ।। १९१ ॥ कल्पे सनकुमारे माहेन्द्रे चैव ब्रह्मलोके च । एतेषु पालेश्या ततः परं शुक्ललेश्या तु ॥१९२।। कनकत्वमक्तामाः सुरवृषभा भवन्ति द्वयोः करूपयोः । त्रिषु भवन्ति पागौरास्ततः पर शुक्लेश्याका देवाः ॥१९॥1 ॥ ८८ ॥ भवनपतिष्यन्तरज्योतिष्का भवन्ति सप्तरत्नयः । कल्पपतीनां अतिसुन्दरि ! शृणूषत्वं सुखराणां ॥ १९४ ॥ सौधर्मेशानसुरा उच्चत्वेन | दीप 45+CRACK4 अनुक्रम [१८८] ~ 29~
SR No.004132
Book TitleAagam 32 DEVENDRA STAV Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages46
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_devendrastava
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy