________________
आगम
(२८)
“तन्दुलवैचारिक” - प्रकीर्णकसूत्र-५ (मूलं संस्कृतछाया)
----------- मूलं [१८],गाथा [१२१] ----------- मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [२८], प्रकीर्णकसूत्र - [०५] "तन्दुलवैचारिक मूलं एवं संस्कृतछाया
चारिके ICIAL
प्रत सूत्रांक
I ५ तदुलवैडियद्धे नाणाविहेहि उवायसयसहस्सेहिं वयंधणमाणयति पुरिसाणं नो अन्नो एरिसो अरी अस्थिति ना-
11 नायादिशारीओ, तंजहा-नारीसमा न नराणं अरीओ नारीओ, नाणाविहेहिं कम्मेहिं सिप्पड्याएहिं पुरिसे मोहंतित्ति। | शब्दाना
महिलाओ, पुरिसे मत्ते करंतित्ति पमयाओ, महंत कलिं जणयंतित्ति महिलियाओ, पुरिसे हावभावमाइएहिं रमंतित्ति रामाओ, पुरिसे अंगाणुराए करितित्ति अंगणाओ, नाणाविहेसु जुद्धभंडणसंगामाडवीसु मुहारणगिण्हणसीउपहदुक्खकिलेसमाइएसु पुरिसे लालंतित्ति ललणाओ, पुरिसे जोगनिओएहिं वसे ठावि-16 तित्ति जोसियाओ, पुरिसे नाणाविहेहिं भावहिं बणितित्ति वणिआओ, काई पमत्तभावं काई पणयं सवि-18 भम काई सासिव ववहरंति काई सत्तुच रोरो इव काई पयएम पणमंति काई उवणएसु उवणमंति काई13 कोउयनम्मंतिका सुकडक्खनिरिक्खिएहिं सबिलासमहुरेहि उवहसिएहि उवगृहिएहिं जवसदेहिं गुरु(झ)ग-16 |ङ्गिको दाहः ९० अनधप्रसूता (अनधा) वाशनिः ९१ असलिल: प्रवाहः ९२ समुद्ररयः ९३।। अपि च तासां बीणामनेकानि नामनिरु-IN तानि, पुरुषान कामरागप्रतिबद्धान नानाविधैरुपायशतसहस्रर्वधबन्धनमानयन्ति पुरुषाणां नान्य ईदृशोऽरिरस्तीति नार्यस्तयधा-नारीसमा न नराणामरयो नार्यः १, नानाविधैः कर्मशिल्पैः पुरुषान मोहयन्तीति महिलाः २, पुरुषान् मत्तान् कुर्वन्तीति प्रमदाः ३, महान्तं कलिं, जनयन्तीति महिलिकाः (महलिजा ) ४ पुरुषान हावभावै रमयन्तीति रामाः ५, पुरुषानङ्गानुरागान फुर्वन्तीलाजानाः ६, नानाविधेषु | युद्धमण्डनसशामाटवीषु मुधारणग्रहणशीतोष्णदुःखलेशादिषु पुरुषान लालवन्तीति ललनाः ७, पुरुषान योगनियोगर्वशे स्थापयन्तीति |॥५१॥ योषितः ८, पुरुषान नानाविधैभविवर्णयन्तीति बनिताः ९, काश्चित प्रमत्तभावं, काश्चिन् प्रणयं सविभ्रम, कात्सिशब्द वासीय व्यव
CCCRANE
||१२१||
दीप अनुक्रम [१४३]
Jantbuatihanindia
~ 44 ~