SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ आगम (२८) “तन्दुलवैचारिक” - प्रकीर्णकसूत्र-५ (मूलं संस्कृतछाया) ---------- मूलं [१८],गाथा [१२१] --------- मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [२८], प्रकीर्णकसूत्र - [५] "तन्दुलवैचारिक मूलं एवं संस्कृतछाया प्रत सूत्रांक ||१२१|| कटकरिसावणो विव कालविसंवायणसीलाओ चंडसीलो विव दुक्खरक्खियाओ अइविसाओ ६० दुगुंछियाओ दुरुवचराओ अगंभीराओ अविस्ससणिणाओ अणवत्थियाओ दुक्खरक्खियाओ दुक्यपालियाओ अरइकराओ कक्कसाओदढवेराओ ७० रूवसोहग्गम उम्मत्ताओ भुयगगइकुडिलहिययाओ कंतारगइट्ठाणभूयाओ| कुलसयणमित्तभेयणकारियाओ परदोसपगासियाओ कयग्घाओ बलसोहियाओ एगंतहरणकोलाओ चंच-४ लाओ जाइयभंडोवगारोविच (जचभंडोवरागो इव) मुहरागविरागाओ ८० अवि याई ताओ अंतरंभंगसयं अरजुओ पासो अदारुया अहवी अणालस्सनिलओ अ(ण)इक्वा वेयरणी अनामिओ वाही अविओगो विप्पलावो अरू उबसग्गो रइवतो चित्तविन्भमो सवंगओ दाहो १० अणभप्पसूया (अणम्भा) बजासणी ४ असलिलप्पवाहो समुदरओ ९३।। अवि याई तासि इथिआणं अणेगाणि नामनिरुत्ताणि पुरिसे कामरागप्पदुर्लकनीयाः ५७ कूटकार्षापण इव कालविभबादनशीलाः ५८ चण्डशील इच दुःखरक्षिताः ५५ अतिविषाः ६०. जुगुप्सनीयाः ६१ दुरुपचाराः ६२ अगम्भीराः ६३ अविधमनीयाः ६४ अनवस्थिताः ६५ दुःपरण्याः ६६ दुःखपाख्याः ६७ अरतिकराः ६८ कर्कशाः १६९ दृढवैराः ७० रूपसौभाग्यमदोन्मत्ताः ७१ नुजगगतिकुटिलहृदयाः ७२ कान्तारगतिस्थानभूताः ७३ कुलस्वजनमित्रभेदनकारिकाः R४ परदोषप्रकाशिकाः ७५ कृतन्यः ७६ बलशोधिकाः ७७ एकान्तहरणकोलाः ७८ चञ्चलाः ७९ याचितभाण्डोपकार (जात्यभाखण्डोपराग ) इव मुखरागविरागाः ८० अपि च-ता आन्तरं भङ्गशतम ८१ अरजः पाशः ८२ अदारुकाऽटवी ८३ अनालस्यनिलयः ८४ अनीक्ष्या वैतरणी ८५ अनामिको कयाधिः ८६ अवियोगो चिपटाप: 15 अगपगर्गः १८ गतिमान चित्तविभ्रमः ८९ सा-18| दीप अनुक्रम [१४३] FarrestEPiratneDHI ~ 43~
SR No.004128
Book TitleAagam 28 TANDUL VAICHAARIK Moolam evam Chaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages49
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy