SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आगम (२८) प्रत सूत्रांक [१७] ||१०८|| दीप अनुक्रम [१२९] च. स. ९ Eatin “तन्दुलवैचारिक” - प्रकीर्णकसूत्र - ५ ( मूलं + संस्कृतछाया) - मुनि दीपरत्नसागरेण संकलित.. मूलं [१७], गाथा [ १०८ ] ...आगमसूत्र - [२८], प्रकीर्णकसूत्र - [०५] "तन्दुलवैचारिक" मूलं एवं संस्कृतछाया तुझं असुइम्मिवि वढिओ रागो? ॥ १०८ ॥ ५५५ ॥ जंघट्टिया ऊरू पट्टिया तट्टिया कडीपिट्टी । कडिपट्टिवेदिया अट्ठारस पिट्ठअट्ठीणि ॥ १०९ ॥ ६५६ ॥ दो अच्छिट्टियाई सोलस गीवट्टिया मुणेयचा । | पिट्टीपट्टीयाओ बारस किल पंसुली हुति ॥ ११० ॥ ५५७ ॥ अट्टिकढिणे सिरहारुबंधणे मंसचम्मलेवम्मि । बिहाकोट्टागारे को बचघरोवमे रागो? ॥ १११ ॥ ५५८ ॥ जह नाम वचकूवो निचं भिणिभिणिभिणंत कायकली। किमिएहिं सुलसुलायह सोएहि य पूयं बहह ॥ ११२ ॥ ५५९ ॥ उद्धियनयणं खगमुहविकट्टियं विष्पइनबाहुलयं । अंतविषट्टियमा सीसघडीपागडियघोरं ॥ ११३ ॥ ५६० ।। भिणिभिणिभितसद्दं विसप्पियं * सुलसुलंत सोडं । मिसिमिसिमिसंतकिमियं धिविधिविधिवंत बीभत्थं ॥ ११४ ॥ ५६१ ॥ पागडियपासुलीयं विगरालं सुकसंधिसंघायं । पडियं निवेषणयं सरीरमेयारिसं जाण ।। ११५ ।। ५६२ ।। बचाओ असुरबसायां दन्तकुड्याम् । भ्रूण किमत्र तवाचिनि अपि वर्द्धितो रागः ॥ १०८ ॥ जामोरूरू प्रतिष्ठितौ तत्स्थिते कटिपृष्टी । कट्यस्थिवेष्टितानि अष्टादश पृष्ठिकास्थीनि ॥ १०९ ॥ द्वे अक्षिणो अस्थिनी पोडश श्रीवास्थीनि ज्ञातव्यानि पृष्ठिप्रतिष्ठिता द्वादश किल पांशुलिका भवन्ति ॥ ११० ॥ अस्थिकठिने शिरास्नायुबन्धने मांसचर्मले । विष्ठाकोठागारे को वर्चोगृहोपमे रागः ? ॥ १११ ॥ यथा नाम वर्चः कूपो नित्यं मिनिमिनिभगत्का ककलिः । कृमिभिः सुलसुलायते श्रतोभिन पूतिकं वहति ॥ ११२ ॥ उद्धृतनयनं खगमुखविकृष्टं विप्रकीर्णबाहुलतम् । विकर्षिताश्रमाले शीघटिया प्रकटितपोरत्वम् ॥ ११३ ॥ मिनिमिनिभिन्नायमानशब्दं विसर्पत् मुलमुलायमानमांसपुटम् । मिसिमिसि मिसत्कृमिकं विविधिविधिवद्वीभत्सम् ॥ ११४ ॥ प्रकटितपांशुलिकं विकरालं सन्धिसङ्गतम् पतितं निर्दे Par PP they ~39~
SR No.004128
Book TitleAagam 28 TANDUL VAICHAARIK Moolam evam Chaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages49
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy