________________
आगम
(२८)
"तन्दुलवैचारिक” - प्रकीर्णकसूत्र-५ (मूलं संस्कृतछाया)
---------- मूलं [१७],गाथा [१०२] ------------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [२८], प्रकीर्णकसूत्र - [०५] "तन्दुलवैचारिक" मूलं एवं संस्कृतछाया
4%95%
AISA
प्रत सूत्रांक [१७] ||१०२||
५ तंदुलय- मेदो वसा य रसिया खेले सिंघाणए य लुभए अ। अह सीसपूरओ भे नियगसरीरम्मि साहीणो ॥ १०॥ कामुकोपचारिके ॥ ५४९ ॥ सा किर दुप्पडिपूरा वच्चकुडी दुप्पया नवच्छिद्दा । उकडगंधविलित्ता यालजणो अइमुच्छियं गिद्धो देशः
॥१०॥ ५५०॥ ज पेम्मरागरसो अवयासेऊण गूढ(थ)मुत्तोलि । दंतमलचिकणंगे सीसघडीकंजियं पिपसि ॥४८॥
॥१०४ ॥ ५५१॥ दंतमुसलेसु गहणं गयाण मंसे य ससयमीयाणं । वालेमु य चमरीण चम्मन हे दीविषाणं |च ॥ १०५ ॥ ५५२ ॥ पूइयकाए य इहं चवणमुहे निचकालवीसत्थो। आइक्खसु सम्भावं किम्हऽसि गिद्धो|
तुमं मूढ! ॥ १०६ ॥ ५५३ ।। दंतावि अकजकरा वालावि विवङमाणबीभच्छा । चम्मपि य बीभच्छं भण 8 किमसि तं गओ रागं? ॥ १०७ ॥ ५४॥ सिंभे पित्ते मुत्ते गृहम्मि वसाइ दंतकुंडीसुं । भणसु किमत्थं
अञ्जनगुणमुविशुद्ध सानोद्वर्त्तनगुणैः सुकुमालम् । पुष्पोन्मिश्रितकेशं जनयति बालस्य तद्रागम् ॥१००॥ यत् शीर्षपूरक इति च पुष्पाणि | | भणन्ति मन्दविज्ञानाः । पुष्पाण्येव तानि शीर्षस्य पूरक जानीत ॥ १०१ ॥ मेदो बसा च रसिका श्रेष्मा सिद्धानकं पक्षिपैतत् | असौ शीर्षपूरको भवतां निजशरीरे स्वाधीनः ।। १०२ ॥ सा किल दुष्पतिपूरा वर्षःकुटी द्विपदा नवच्छिद्रा । उत्कटगन्धविलिप्ता बालजनोऽतिमूर्षिछतो गृद्धोऽत्र ।। १०३ ॥ यत् प्रेमरागरक्त आलिय गूथमुक्तोलीम् । इन्तमलपिकणानं शीर्षघटीकनिकं पिबसि | ॥ १०४ ।। दन्तमुशलयोर्षहणं गजानां मांसे च शशकमृगाणाम् । वालेषु च चमरीणां चर्मनखयोपिकानां च ।। १०५॥ पूतिककाये चेह फ्यवनमुखे नित्यकालविश्वस्तः । आचश्व सद्भावं कथमसि गृद्धस्त्वं मूढ ! ॥ १०६ ॥ दन्ता अपि अकार्यकरा वाला अपि विवर्द्ध- ॥४८॥ मानषीभत्साः । चर्मापि च बीभत्स भण केन मिषेण (तसि तं-तस्मिन तन् प्र०) गतो रागम् ॥ १०७ ॥ श्रेष्मणि पित्ते मूत्रे गूथे पर।
दीप
अनुक्रम [१२३]
44564-30-36
~ 38~