SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ आगम (२८) “तन्दुलवैचारिक” - प्रकीर्णकसूत्र-५ (मूलं संस्कृतछाया) ---------- मूलं [१६],गाथा [१९] --------- मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [२८], प्रकीर्णकसूत्र - [०५] "तन्दुलवैचारिक मूलं एवं संस्कृतछाया प्रत सूत्रांक [१६] ||५९|| ५ तंदुल- लवे । लषाणं सत्तहत्तरीए, एस मुहूत्ते वियाहिए ॥ ५९॥५०६॥ एगमेगस्स णं भंते! मुहत्सस्स केवड्या श्वासादिचारिके उसासा वियाहिया ?, गोयमा ।-तिन्नि सहस्सा सस य सयाई तेवत्तरिं च ऊसासा । एस मुटुत्तो भणिओमानं ना सहि अर्थतनाणीहिं ।। ६० ।। ५०७॥ दो नालिया मुहतो सद्धि पुण नालिया अहोरत्तो। पनारस अहोरतालिकादिपक्खो पक्खा दुधे मासो ॥६१ ॥ ५०८ ॥ दाडिमपुप्फागारा लोहमई नालिआ उ कायवा। तीसे तलम्मि रीतिश्च विरं छिपमाण पुणो वोच्छं ।। ६२ ॥ ५०९॥ छन्नडई पुच्छवाला तिवासजायाएँ गोतिहाणीए । अस्संवलिया उजुय नायर्ष नालियाठि ॥ १३॥५१॥ अहवा उ पुच्छवाला दुवासजापाएँ गयकरेणए । दो। वाला उ अभग्गा नायई नालियाछिदं ॥ ६४ ॥ ५११ ॥ अहवा सुवण्णमासा चत्तारि सुवटिया घणा सूई। चउरंगुलप्पमाणं नायचं नालियाछिदं ॥ ३५॥ ५१२ ॥ उदगस्स नालिआए भवंति दो आढयाउ परिमाणं । मनिवास एष प्राण इत्युच्यते ॥ ५८ ॥ ते सम प्राणाः तोके, ते सप्त स्तोका लवे । लवानां सप्तसप्ततिरेष मुहूर्तो व्याख्यातः ॥५९॥ ४ एकैकख भदन्त ! मुहूर्तस्य कियन्त उसासा व्याख्याताः? गौतम! त्रीणि सहस्राणि सप्त च शतानि त्रिसप्ततिश्योच्छासाः । एष मुहूत्तों भणितः सर्वैरनन्तज्ञानिभिः ॥ ६० ॥ नालिके मुहूर्तः पष्टिः पुनर्नालिका अहोरात्रः, पत्रादशाहोरात्राः पक्षा, पक्षी द्वौ मासः ॥६१॥ दाडिमपुष्पाकारा लोहमयी नालिका तु कर्त्तव्या । तस्यातले छिद्रं छिद्रप्रमाणं पुनर्वक्ष्ये ।। ६२ ।। षण्णवतिः पुच्छवालाविवर्षजाताया २४ गोवत्सिकायाः । असंवलिता ऋजुफा ज्ञातव्यं नालिकाछिद्रम् ।। ६३ ।। अथवा तु पुन्छवालौ द्विवर्षजाताया गजकलमिकायाः । द्वौ ४ ॥४३॥ वाली अभनौ ज्ञातव्यं नालिकाछिद्रम् ॥ ६४ ॥ अथवा सुवर्णमाषाश्चत्वारः सुवर्तिता घना सूची। चतुरनुलप्रमाणा ज्ञातव्यं नालिका दीप अनुक्रम [७७] CAMER JAHEbastiharanaarIA ~ 28~
SR No.004128
Book TitleAagam 28 TANDUL VAICHAARIK Moolam evam Chaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages49
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy