SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आगम (२८) “तन्दुलवैचारिक” - प्रकीर्णकसूत्र-५ (मूलं संस्कृतछाया) ---------- मूलं [१६],गाथा [१६] -------- मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [२८], प्रकीर्णकसूत्र - [०५] "तन्दुलवैचारिक" मूलं एवं संस्कृतछाया प्रत सूत्रांक [१६] ||५६|| मुंजइ अण्डे मुग्गकुंभे भुंजतो चउबीसं हाटगसयाई भुंजइ चवीसं जेहादगसयाई भुंजतो उत्तीस लवणपलसहस्साई भुंजइ छत्तीसं लवणपलसहस्साई भुंजंतो उप्पडसाडगसयाई निपंसेर दोमासिएणं|8| परिअहएणं मासिएण वा परियट्टेणं वारस पडसाडगसयाई नियंसेइ । एवामेव आउसो! वाससयाउपस्स सवं गणिों तुलिअं मवियं नेहलवणभोयणच्छायणंपि, एवं गणियप्पमाणं दुविहं भणियं महरिसीहि, जस्सऽस्थि तस्स गणिजइ, जस्स नत्थि तस्स किं गणिज्जइ । बबहारगणिअ दिढे सुहुमं निच्छयगर्घ मुणेयम् ।। जह एयं नवि एवं विसमा गणणा मुणेयवा ॥५६॥ ५०३ ॥ कालो परमनिरुद्धो अविभजो तं तु जाण समयं. तु । समया य असंखिज्जा हवंति उस्सासनिस्सासे ॥५७ ॥ ५०४ ॥ हट्ठस्स अणवगल्लस्स, निरुवकिट्टस्स | विजंतुणो । एगे ऊसासनीसासे, एस पाणुत्ति बुबइ ।। ५८॥५०५ ।। सत्स पाणूणि से थोवे, सत्त थोवाणि से बमझत्रयोविंशति तन्दुलवाहान भुञ्जन अर्द्धषष्ठान मुगकुम्भान् भुनक्ति, अर्द्धषष्ठान मुद्कुम्भान भुञ्जन् चतुर्विशति स्नेहाडकशतानि भुनक्ति, चतुर्विशतिं नेहाटकशतानि भुलन पत्रिंशतं लवणपलसहस्राणि मुङ्क्ते, पत्रिंशतं लवणपलसहस्राणि भुञ्जन् षट् पटशाटकशतानि परि-| दधाति द्विमासिकेन परिवन, मासिकेन वा परिवर्तेन द्वादश पटशाटकशतानि परिदधाति, एवमेवायुष्मन् ! वर्षशतायुष्कस्य सर्व गणितं | तुलितं मापितं, नेहलवणभोजनाच्छादनान्यपि, एतद्गणितप्रमाणं द्विविधं भणितं महर्षिभिः । यस्यास्ति तस्य गण्यते, यस्य नास्ति तस्य किं. गण्यते । । व्यवहारगणितं दृष्टं सूक्ष्मं निश्चयगतं शातव्यम् । यद्येतद् नैवैतद् विषमा गणना ज्ञातव्या ॥ ५६॥ कालः परमनिरुद्धोऽवि-18 भान्यो जानीहि समयम् । समयाश्चासलोया भवत उच्छासनिःश्वासौ ।। ५७ ।। हष्टल्यानवकल्पस्य निरुपष्टिष्टस्य जन्तोः । एक उसट्टा-18 ACACACOCCALCCCSK दीप अनुक्रम [४] च. स.८ ४ JAMERatinanathanama मनुष्यस्य उश्वास-नि:श्वासस्य वर्णनं ~ 27~
SR No.004128
Book TitleAagam 28 TANDUL VAICHAARIK Moolam evam Chaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages49
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy