________________
आगम
(२८)
“तन्दुलवैचारिक” - प्रकीर्णकसूत्र-५ (मूलं+संस्कृतछाया)
------------ मूलं [-] --------- मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [२८], प्रकीर्णकसूत्र - [०५] "तन्दुलवैचारिक मूलं एवं संस्कृतछाया
'तन्दुलवैचारिक' प्रकीर्णक(५)
श्रीआगमोदयसमितिग्रन्थोद्धारे, पूर्वमुद्रितग्रन्थाङ्कः-४५, अर्थ-ग्रन्थाङ्कः-४६.
श्रुतस्थविरसूत्रितं। चतुःशरणादिमरणसमाध्यन्तं प्रकीर्णकदशकं (छायायुतम्)।
प्रकाशका-श्रीआगमोदयसमितेः कार्यवाहकः शवेरी-वेणीचंद सरचंद ।
इवं पुस्तकं मोहमय्यां निर्णयसागरमुद्रणालये कोलभाटवीथ्यां-२६-२८ तमे गृहे
रामचंद्र येसू शेडगेद्वारा मुद्रापयित्वा प्रकाशितम् ।
वीर सं० २४५३.
विक्रम सं.१९८३.
सन १९२७.
[ वेतन रू.२-०-०.
तन्दुलवैचारिक-प्रकीर्णकसूत्रस्य मूल “टाइटल पेज"
~1~