________________
आगम
(२८)
“तन्दुलवैचारिक” - प्रकीर्णकसूत्र-५ (मूलं+संस्कृतछाया)
---------- मूलं [११],गाथा [२७] --------- मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [२८], प्रकीर्णकसूत्र - [०५] "तन्दुलवैचारिक मूलं एवं संस्कृतछाया
प्रत सूत्रांक [११] ||२७||
AMRENCE
-
-
तदुलयाकुभापागाम्म नरयसकास । बुच्छा आमझमम्म असुइप्पभव असुइयाम ॥२॥ ४७४ ।। पित्तस्स य शरीरोत्पाचारिके सिंभस्स य सुक्कस्स य सोणियस्सऽविअ मज्झे । मुत्तस्स पुरीसस्स य जायइ जह वकिमिउच्च ॥२८॥४७॥2 दहेतुः
ते दाणिं सोयकरणं केरिसर्य होइ तस्स जीवस्स? । मुफहिरागराओ जस्सुप्पत्ती सरीरस्स ॥ २१॥ ४७६॥ ॥३६॥
एआरिसे सरीरे कलमलभरिए अमिज्झसंभूए । निययं विगणिजंतं सोयमयं केरिसं तस्स ? ॥ ३० ॥ ४७७।। |आउसो! एवं जायरस जंतुस्स कमेण दस दसाओ एवमाहि मंति, तंजहा-पाला १ किड्डा २ मंदा ३ वला य ४ पन्ना प ५ हायणि ६ पवंचा ७ । पदभारा ८ मुम्मुही सायणी य १० दसमा य कालदसा ॥३१॥४७८।।
जायमित्तस्स जंतुस्स, जा सा पदमिआ दमा । न तत्व भुंजिउं भोग, जह से अस्थि घरे धुवा ॥३२॥४७॥ १॥ २६ ॥ गर्भगृहे जीवः (नरक) कुम्भीपाकमहशे । उपितोऽमेध्यमध्ये ऽशुचिप्रभवेऽचिये ॥ २७ ॥ पित्तस्य च भोमणध शुक्रस्य च
शोणितस्यापि च मध्ये । मूत्रस्य पुरीपस्य च जायते यथा वर्चसि कृमिरिच ॥ २८ ॥ तदिदानी शोधकरण कीदृशं भवति तस्य जीवम्व । शुक्ररुधिराकराद् यसोत्पत्तिः शरीरसा ।। २९ ॥ एतारशे शरीरे कलमलभृतेऽमेध्यसंभूते । नियतं विगण्यमानं शौचमयत्वं कीदृशं तम्या ॥३०॥ आयुष्मन ! एवं जातस्य जन्तोः क्रमेण दश दशा एवमाख्यायन्ते,तद्यथा-थाला १ क्रीडा २ मन्दा ३ बला ४ च प्रज्ञा ५ च | हापनी ६ अपना ७ । प्राग्भारा ८ मुन्मुखी ९ शायनी १० वशमा च कालदशा ।। ३१ ।। जातमात्रस्य जन्तीयों सा प्रथमा दशा । न
जाय मित्तस्स जंतुस्स, जा सा पटामिया दसा । न तत्थ मुहं वर्ष वा नजाति बालया ॥1॥ बीयं च दस पत्तो, नाणाकीलाहिं कीई । न य से कामभोगेसु, तिवा उपजई रई ॥२॥ (प्रस्य)
-
दीप अनुक्रम [३९]
--
-
-
LAIMERaniyaindiate
अत्र शरीरोत्पादहेतु: वर्ण्यते, प्राणिनां बाला-क्रीडा आदि दश दाशानाम् वर्णनं क्रियते
~ 14~