________________
आगम
(२८)
प्रत
सूत्रांक
[१०]
||२२||
दीप
अनुक्रम
[३२]
Jan Enim
“तन्दुलवैचारिक” - प्रकीर्णकसूत्र - ५ ( मूलं + संस्कृतछाया)
-
मुनि दीपरत्नसागरेण संकलित...
मूलं [१०], गाथा [२२]
...आगमसूत्र - [२८], प्रकीर्णकसूत्र [०५] "तन्दुलवैचारिक" मूलं एवं संस्कृतछाया
वा चउन्हं माया अन्नपरं पयाय, तंजहा इस्थि वा इत्थिरूवेणं १ पुरिसं वा पुरिसख्वेणं २ नपुंसगं वा नपुंगवेणं ३ बिंबं वा विरूवेणं ४ | अप्पं सुकं बहुं अयं इत्थीया तत्थ जायई । अप्पं अयं बहुं सुकं, | पुरिसो तत्थ जाय ।। २२ ।। ४६९ || दुहंपि रत्तसुक्काणं, तुलभावे नपुंसओ । इत्थीओयसमाओगे, बिंबं (वा) तत्थ जाय ||२२|| ४७० || ( सू० १०) ( सू० ११) ॥ अह णं पसवणकालसमयंसि सीसेण वा पाएहिं वा आगच्छइ समागच्छड़, तिरियमागच्छइ विणिघायमावज्जइ (सू० ११) (सू० १२) । कोई पुण पावकारी वारस संवछराई उकोसं । अच्छइ उ गन्भवासे असुइप्पभवे असुइयंमि ॥ २४ ॥ ४७१ || जयमाणस्स जं दुक्खं, मरमाणस्स वा पुणो | तेण दुक्खेण संमूढो, जाई सरइ नऽप्पणो ॥ २५ ॥ ४७२ ।। विस्सरसरं रतो सो जोणीमुहाउ निष्फिडइ । माऊए अप्पणोऽवि य वेषणमडलं जणेमाणे ।। २६ ।। ४७३ || गन्भवपनि जीवो
स्त्रीरूपेण, पुरुपं वा पुरुषरूपेण, नपुंसकं वा नपुंसकरूपेण, विम्बं या विम्वरूपेण, अल्पं शुकं बहावं स्त्री तत्र जायते । अल्पमाचैव बहु शुक्रं पुरुषस्तत्र जायते ||२२|| द्वयोरपि रक्तशुकयोस्तुल्यभावे नपुंसकं ख्यार्त्तवसमायोगे विम्बं तत्र जायते ॥ २३ ॥ ( सू० १० ) अथ प्रसवकालसमये शीर्पण वा पादाभ्यां वा आगच्छति समागच्छति, तिर्यगागच्छति विनिधातमापयते । (सू० ११) कञ्चित् पुनः पापकारी द्वादश संवत्सराण्युत्कृष्टतः । तिष्ठति तु गर्भवासे अशुचिप्रभवेऽचिके ॥ २४ ॥ जायमानस्य यदुःखं श्रियमाणस्त्र वा पुनः । तेन दुःखेन संमूढो जातिं स्मरति नात्मनः ॥ २५ ॥ विस्वरस्वरं रसन् स योनिमुखान्निर्गच्छति । मातुरात्मनोऽपि च वेदनानतुलां जनयन्
~13~