SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ आगम (२१) “पुष्पिका” - उपांगसूत्र-१० (मूलं+वृत्ति:) अध्ययनं [४] ------- मूलं [८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [२१], उपांग सूत्र - [१०] "पुष्पिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति: निरया ॥३४॥ विप्पलायमाणेहिं अणुगम्ममाणेहिं रोवमाणे हिं कंदमाणेहिं विलबमाणेहिं कूबमाणेहिं उक्तवमाणेहिं निदायमाणेहिं पलवमाणेहिं देहमाणेहि बममाणेहिं छेरमाणेहि सुत्तमाणेहि मुत्तपुरी समियमुलिचोवलित्ता मइलवसणपुर (दुम्बला) जाब अइसुबीभच्छा परमदुग्गंधा नो संचाएइ रहकू डेण सद्धि विउलाई भोगभोगाई जमाणी वितरित्तए । तते ण से सोमाए माहणीए अप्णया कयाइ पुवरत्तावरतकाल समयंसि कुद्दु जागरियं जागरमाणीए अयमेयारवे जाव समुष्पज्जित्था-एवं खलु अहं इमेहि वहूहिं दारगेहि य जाब डिभियाहि य अपंगइएहि उत्ताणसेज एहि य जाव अगइएहि मुत्तमाणेहि दुजाएहि दुजम्मएहिं इयविपहयभग्गेहि एगप्पहारपढिए हिंजेण मुत्तपुरीसबमियमुलितोवलित्ता जाव परमदुरिभगंधा नो संचाएमि रट्टकूडेण सद्धिं जाव मुंजमाणी विहरिचए । तं धन्नाओ ण ताओ अरमयाओ जाच जीवियफले जाओणं बंझाओ अवियाउरीओजाणुकोप्परमायाओ सुरभिमुगंधगंधियाओ विउलाई माणुरसगाइ भोगभोगाई झुंजमाणीओ विहरति, अहं णं अधना अपुण्णा अकयपुष्णा नो संचाएमिरकटेण सद्धि विउ लाई जाब विहरिचए । देणं कासेण२ सुखयाओ नाम अजाओ इरियासमियामो जाव बहुपरिचाराओ पुचाणुपुर्वि जेणेव विमेले सनिई से अहापटिरूवं ओगई जाव विहरति । तते गं तासि सुचयाण अजाण एगे संघाडए विभेले सन्निवेसे उच्चनीय जाव अरमाणे रट्टकूट रस गिह अणुपबिट्टे । सते ण सा सोमा माइणी ताओ अज्जाओ एजमाणीओ 'उक्कृवमाणेहि ति बृहन्छन्दः पाकुर्वद्भिः। 'पुब्बड़ (बुम्बल)' ति दुर्बला । 'पुज्वरत्तावरत्तकालसमयसि ' त्ति पूर्वरात्रश्वासावपररात्रभेति पूर्वराषापररात्रः स एव कालसमयः कालविशेषस्तस्मिन् रात्रेः पश्चिमे भाग इत्यर्थः । अयमेतद्वपः आध्यात्मिकः-आत्माश्रितः, चिन्तितः-स्मरणरूपः, प्रार्थितः-अभिलाषरूपः मनोविकाररूपः संकल्पो-विकल्पः समुत्पन्नः। 1 दवमाणेहिं अ, हममाणेहिं क, हदमाणेहिं. च । २ भुतमाणेहिं. प्र. अनुक्रम ॥३४॥ staraman ~ 30~
SR No.004121
Book TitleAagam 21 PUSHPIKAA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages36
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pushpika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy