SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आगम (२१) प्रत सूत्रांक [-] दीप अनुक्रम [<] UN EQU “पुष्पिका” उपांगसूत्र-१० (मूलं+वृत्तिः) - अध्ययनं [४] मूलं [८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [२१], उपांग सूत्र - [१०] "पुष्पिका" मूलं एवं चन्द्रसूरि - विरचिता वृत्तिः परुिवर्ण नियगस्स भायणिज्जस्स रह्कूटयस्स भारियार दलयिस्सति । सा णं तस्स भारिया भविस्सति इट्ठा कंता जाव भंडकरंडगसमाणा तिलकेला इव सुसंगोविआ वेलपेला (डा) इव सुसंपरिहिता रयणकरंडगतो विब मुसारक्खया सुसंगविता माणंसीयं जाव विविहा रोयातंका फुसंतु । तते णं सा सोमा माहणी रहकूडेणं सद्धिं विउलाई भोगभोगाई गुंजमाणी संच्छरे २ जुयलगं पयायपाणी सोलसेहिं संबच्छरेहिं बत्तीसं दारगरूये पयाति । तते णं सा सोमा माहणी तेहिं हहिं दारगेहि य दारियाहि य कुमारएहि य कुमारियाहि य डिंभएहि य डिंभियाहि य अप्पेगइएहि उत्ताणसेज्जरहि य अप्पेगइएहि य यणियाएहि य अप्पेगइएहि पीहगपाएहिं अप्पे० परंगणएहि अप्येगइएहिं परकममाणेहिं अप्पेगइएहिं पक्खोलणएहिं अप्पे० थणं मग्गमाणेहिं अप्पे० खीरं मग्गमाणेहिं अप्पे० खिल्लणयं मग्गमाणेहिं अप्पेगइएहिं खज्जगं मग्गमाणेहिं अप्पे क्रूरं मग्नमाणेहिं पाणियं मग्गमाणेहिं हसमाणेहिं रूसमाणेहिं अकोसमाणेहिं अस्समाणेहिं हणमाणेहिं हम्पमाणेहिं यत् शुक्ल द्रव्यं तेन कृत्वा प्रभूतमपि वाञ्छितं देयद्रव्यं दच्या प्रभूताभरणाविभूषितं कृत्वाऽनुकूलेम विनयेन प्रियभाषणतया भययोग्येयमित्यादिना 'इट्ठा' वल्लभा, 'कंता' कमनीयत्वात्, 'पिया' सदा प्रेमविषयत्वात्, 'मगुण्णा' सुन्दरत्वात, एवं संमया अणुमया इत्यादि दृश्यम् । आभरणकरण्डकसमानोपादेयत्वादिना । तैलकेला सौराष्ट्रप्रसिद्धी मृन्मयस्तैलस्य भाजनविशेषः, स च भङ्गभयालोटनभयाच सुष्ठु संगोप्यते एवं साऽपि तथोच्यते । 'चेलपेडा इवे 'ति वखमञ्जूषेवेत्यर्थः । 'रयणकरंडग' इति इन्द्रनीलादिरत्नाभयः सुसंरक्षितः सुसंगोपितच क्रियते 'जुयलगं दारकदारिकादिरूपं प्रजनितबती । पुत्रकैः पुत्रिकाभिश्च वर्षदशकादिप्रमाणतः कुमारकुमारिकादिव्यपदेशभावत्वं डिम्भडिम्भिकाच लघुतरतया प्रोच्यन्ते । अप्येके केचन 'परंगणेहिं ति नृत्यद्भिः । परकममाणेहिं 'ति उल्लयद्भिः । पक्खोलणपछि ति प्रस्वलद्भिः । सद्भिः रुष्यद्भिः, First Use o ~ 29~ 40- 16-9-450% -4097980284691-8
SR No.004121
Book TitleAagam 21 PUSHPIKAA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages36
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pushpika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy