SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ आगम (२१) प्रत सूत्रांक [-] दीप अनुक्रम [4-6] उपांगसूत्र-१० (मूलं+वृत्तिः) अध्ययनं [२, ३] मूलं [४,५-७] मुनि दीपरत्नसागरेण संकलित...... ..आगमसूत्र [२१], उपांग सूत्र [१०] "पुष्पिका" मूलं एवं चन्द्रसूरि विरचिता वृत्तिः “पुष्पिका” - बहवे अंबारामा य जाव पुप्फारामा य अणुपुवेणं सारविखज्जमाणा संगोविज्जमाणा संवड़िज्जमाणा आरामा जाता किन्हा किन्हाभासा जाव रम्मा महामेहनिकुरंबभूता पत्तिया पुष्फिया फलिया हरियगरेरिज्जमाणसिरिया अतीव २ उबसोमेमाणा २ चिति । तते णं तस्स सोमिलस्स मोहणस्स अण्णदा कदायि पुवरत्तावरतकालसम्यंसि कुटुंबजागरियं जागर माणस अमेय अथिए जव समुप्पज्जित्था एवं खलु अहं वाणारसीए जयरीए सोमिले नाम माहणे अचंतमाहण कुलप्प सूते, तते र्ण मए वयाई चिण्णाई जाव जूवा णिक्खित्ता, तते णं मए वाणारसीए नयरीए बहिया बहवे अंबारामा जाव पुप्फारामा य रोवाविया, तं सेयं खलु ममं इदाणि कल्लं जाव जलते सुबहु लोहकडाहकच्छुतंवियं तावसमंड घडाविता बिउल असणं पाणखाइमै साइमं मित्तनाइ० आमंतित्तातं मित्तनाइणियग० बिउलेणं असण जाव सम्माणिता तस्सेव मित्त जाव जेठपुत्तं कुटुंबे ढावेता तं मित्तनाइ जाव आपुच्छित्ता सुबहु लोहकडाहकच्छु वियतावस भंडगं गहाय जे इमे गंगाकुला वाणपत्या तासा भवति, तँ जहा - होत्तिया पोतिया कोत्तिया जंनती सड़ती घालती हुंवउट्ठा दंतुक्खलिया उम्मज्जगा संमज्जगा कलं पापभयाप रयणीप जलते सूरिप इत्यादि वाच्यम्। "मित्तनाइनियगसंबंधिपरियणं पि य आमंतिता विउलेणं असणपाणखाइमसाइमेणं भोयाविता सम्माणिता " इति अत्र मित्राणि सुहृदः ज्ञातयः समानजातयः निजक :पितृव्यादयः संबन्धिनः श्वशुरपुत्रादयः परिजनो दासीदासादिः तमामंत्र्य विपुलेन भोजनादिना भोजयित्वा सत्कारयिfor eaादिभिः संमानयित्वा गुणोत्कीर्तनतः ज्येष्ठपुत्रं कुटुम्बे स्थापयित्वाऽधिपतित्वेन गृहीत लोहटाद्वायुपक रणः । 'वाणपत्य' सि बने भवा वानी प्रस्थानं प्रस्था अवस्थितिः वानी प्रस्था येषां ते वानप्रस्थाः अथवा ' ब्रह्मचारी गृहस्थाच, वानप्रस्थो पतिस्तथा । ' इति चत्वारो लोकप्रतीता आश्रमाः पतेषां च तृतीयाश्रमवर्तिनो वानप्रस्थाः, 'होत्ति य' चि अनितृकाः, 'पोतिय'त्ति वस्त्रधारिणः, कोत्तिया जन्नई सड़ई घालई हुंबडट्ठा दंतुक्खलिया उम्मज्जगा सम्मजगा ~ 11~ janetary c
SR No.004121
Book TitleAagam 21 PUSHPIKAA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages36
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pushpika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy